नवीदिल्ली, अस्मिन् वर्षे अगस्त-सप्टेम्बर-मासयोः मध्ये निर्धारितस्य भारतीय-दौड-महोत्सवस्य २०२४-इत्यस्य पूर्वं कोलकाता-रॉयल-टाइगर्स्-क्लबस्य स्वामी इति गुरुवासरे भारतस्य पूर्वकप्तानः सौरव-गांगुली-इत्यस्य अनावरणं कृतम्।

नवोदितकोलकाता रेसिंगदलस्य अतिरिक्तं हैदराबाद, बेङ्गलूरु, चेन्नै, दिल्ली, गोवा, कोच्चि, अहमदाबाद इत्यादिषु अन्येषु सप्तषु संगठनेषु सहभागिता भविष्यति।

रेसिंग् महोत्सवे मुख्यतया द्वौ चॅम्पियनशिपौ समाविष्टौ स्तः -- इण्डियन रेसिंग् लीग् (IRL) तथा च फार्मूला ४ इण्डियन चॅम्पियनशिप (F4IC) ।

संघस्य विषये स्वस्य उत्साहं प्रकटयन् बीसीसीआई-अध्यक्षः गांगुली अवदत् यत् - "भारतीय-दौड-महोत्सवे कोलकाता-दलेन सह एतस्याः यात्रायाः आरम्भं कर्तुं अहं यथार्थतया उत्साहितः अस्मि।

"मोटरक्रीडा मम सदैव अनुरागः एव अस्ति तथा च कोलकाता रॉयल टाइगर्स् इत्यनेन सह मिलित्वा भारतीयरेसिंग महोत्सवे एकं दृढं विरासतां निर्मातुं मोटरस्पोर्ट्-उत्साहिनां नूतनां पीढीं प्रेरयितुं च लक्ष्यं वर्तते।

रेसिंग प्रमोशन प्राइवेट लिमिटेड (आरपीपीएल) इत्यस्य अध्यक्षः प्रबन्धनिदेशकः अखिलेश रेड्डी इत्यनेन गांगुली इत्यस्य रेसिंग फोल्ड् इत्यत्र स्वागतं कृतम्।

"सौरव गांगुली इत्यस्य कोलकाता-मताधिकारस्य स्वामी इति घोषयन् वयं रोमाञ्चिताः स्मः। वर्षाणां पौराणिकक्रिकेट्-सफलतायाः आकारेण निर्मितं तस्य दूरदर्शी नेतृत्वं उत्कृष्टतायाः प्रतिबद्धता च भारतीय-दौड-महोत्सवे अप्रतिम-गतिशीलतां आनयति" इति सः अवदत्।

स्मर्तव्यं यत् भारतस्य दिग्गजः स्पिनरः रविचन्द्रन अश्विनः अद्यैव अमेरिकनगम्बिट्स् इति दलस्य भागं प्राप्तवान् यत् ग्लोबल चेस् लीग् इत्यस्य द्वितीयसंस्करणे भागं गृह्णीयात्।