नवीदिल्ली, भारतीयन्यायपालिका मध्यस्थतानिर्णयेषु हस्तक्षेपं कर्तुं विवेकं संयमञ्च प्रयुङ्क्ते तथा च पेटन्ट-अवैधतायाः अथवा सार्वजनिकनीतेः आधारेण न्यायिकहस्तक्षेपः अल्पतया तैनातव्यः इति असाधारणः उपायः भवितुम् अर्हति इति सर्वोच्चन्यायालयस्य न्यायाधीशः न्यायाधीशः हिमा कोहली अवदत्।

सा अवदत् यत् भारतस्य सर्वोच्चन्यायालयेन न्यायिकहस्तक्षेपं सीमितं कृत्वा मध्यस्थनिर्णयानां सम्मानं कृत्वा विवादनिराकरणस्य अनुकूलस्थलत्वेन देशस्य प्रतिष्ठां सुदृढं कर्तुं साहाय्यं कृतम्।

न्यायाधीशः कोहली अवदत् यत् एतत् न्यायिकदर्शनं विधायीसुधारस्य पूरकं भवति, मध्यस्थतायाः वैश्विककेन्द्रं भवितुम् भारतस्य महत्त्वाकांक्षां च सूचयति।

सा लण्डन् अन्तर्राष्ट्रीयविवादसप्ताहस्य २०२४: "भारते मध्यस्थता तथा मेनाक्षेत्रे : २०३० पर्यन्तं मार्गचित्रम्" इति अन्तर्राष्ट्रीयमध्यस्थता-मध्यस्थताकेन्द्रेन, हैदराबादस्य किङ्ग् एण्ड् स्पैल्डिंग् एलएलपी-सहकारेण आयोजितस्य कार्यक्रमस्य सम्बोधनं कुर्वती आसीत्

न्यायाधीशः कोहली इत्यनेन उक्तं यत् न्यायस्य सारः न केवलं मध्यस्थनिर्णयानां सम्मानं प्रवर्तनं च अपितु हितधारकाणां कृते न्यायस्य न्यायस्य च रक्षणे अपि निहितः इति स्वीकारः अत्यावश्यकः।

"एतत् अवश्यमेव रेखांकितव्यं यत् पेटन्ट-अवैधतायाः अथवा सार्वजनिकनीतेः आधारेण न्यायिकहस्तक्षेपः अपवादात्मकः उपायः भवितुम् अर्हति यस्य परिनियोजनं न्यूनतया अत्यन्तं सावधानीपूर्वकं च करणीयम्। न्यूनतमहस्तक्षेपस्य सिद्धान्तैः निर्देशितः भारतीयन्यायपालिका हस्तक्षेपं कर्तुं विवेकं संयमञ्च प्रयुङ्क्ते मध्यस्थतानिर्णयः" इति सा अवदत् ।

न्यायाधीशः कोहली इत्यनेन उक्तं यत् यथा यथा मध्यस्थतायाः परिदृश्यं विकसितं भवति तथा च नूतनाः आव्हानाः उद्भवन्ति तथा तथा भारतीयन्यायपालिका अपि घण्टायाः परिवर्तनशीलानाम् आवश्यकतानां अनुकूलनं प्रतिक्रियां च दत्तवती न्यायिकहस्तक्षेपस्य समोच्चं च परिष्कृतवती।

सा अवदत् यत्, "यथा वयं २०३० तमवर्षं यावत् अग्रे पश्यामः, तथैव मध्यस्थतायां भारतस्य अग्रे गन्तुं मार्गः संस्थागतमध्यस्थतायां दृढं ध्यानं दातुं आवश्यकम् अस्ति। स्वक्षमताम् पूर्णतया साकारं कर्तुं भारतेन स्वस्य मध्यस्थतासंस्थानां परिचालनप्रभावशीलतां वैश्विकप्रतिष्ठां च निरन्तरं वर्धयितुं आवश्यकम्।"

न्यायाधीशः कोहली इत्यनेन उक्तं यत् अस्मिन् न केवलं आधारभूतसंरचनायाः सुधारः, अपितु एतत् सुनिश्चितं भवति यत् एताः संस्थाः कुशलप्रशासनिकरूपरेखाभिः, निरन्तरं अद्यतननियमैः च समर्थितानां अनुभविनां, सीधानां च मध्यस्थानां गर्वं कर्तुं शक्नुवन्ति।

सा अवदत् यत् एतत् कृत्वा भारतं अधिकानि अन्तर्राष्ट्रीयमध्यस्थताविषयाणि आकर्षयितुं शक्नोति, येन निवेशकानां विश्वासः वर्धते, देशस्य आर्थिकवृद्धौ च योगदानं भविष्यति।

न्यायाधीशः कोहली इत्यनेन उक्तं यत् मध्यपूर्व-उत्तर-आफ्रिका (MENA) क्षेत्रे अग्रे गन्तुं मार्गे अधिक-अनुमाननीयं निवेशक-अनुकूलं च वातावरणं निर्मातुं विभिन्नेषु न्यायक्षेत्रेषु मध्यस्थता-प्रथानां सामञ्जस्यं भवति।

सा अवदत् यत् एतत् सामञ्जस्यं प्राप्तुं क्षेत्रीयसहकार्यं संवादं च अत्यावश्यकम्।

न्यायाधीशः कोहली इत्यनेन उक्तं यत् भारतं मेनाक्षेत्रं च मध्यस्थतायाः कार्यक्षमतां सुलभतां च वर्धयितुं प्रौद्योगिकीप्रगतिं आलिंगितव्यानि।

सा अवदत् यत् कोविड-अनुभवस्य परिणामेण मध्यस्थतायाः मध्यस्थतायाः च क्षेत्रे ऑनलाइन-विवादनिराकरण-तन्त्राणां प्रति प्रतिमान-परिवर्तनं जातम्।

न्यायाधीशः कोहली अवदत् यत्, "डिजिटाइजेशनेन मध्यस्थताप्रक्रियायाः कार्यक्षमतायां सुधारः कृतः, महत्त्वपूर्णानां अभिलेखानां हानिः वा क्षतिः वा निवारयितुं साहाय्यं कृतम्। डिजिटल अभिलेखानां उपलब्धतायाः कारणात् मध्यस्थतानिर्णयानां प्रवर्तनं अपि अधिकं कार्यक्षमं भवति तथा च न्यायालयानाम् कृते साक्ष्यात्मकचुनौत्यस्य भारं न्यूनीकरोति।

सा अवदत् यत् भारतीयन्यायालयाः वकिलानां, मुकदमदातृणां च आभासीसुनवायानां विकल्पं प्रदातुं आधुनिककालस्य पुनः समायोजनं शीघ्रं कृतवन्तः।

"मध्यस्थतायाः सन्दर्भे एषा प्रतिबद्धता सुनिश्चितं करोति यत् अङ्कीययुगे वाणिज्यिकविवादानाम् समाधानार्थं एषा विश्वसनीयः, प्राधान्ययुक्ता च पद्धतिः एव तिष्ठति" इति सा अवदत्, एतत् अङ्कीयरूपान्तरणं भिन्नभौगोलिकस्थानानां पक्षेभ्यः मध्यस्थतां अपि अधिकं सुलभं करिष्यति इति च अवदत्

न्यायमूर्तिः कोहली इत्यनेन उक्तं यत् संस्थागतरूपरेखाः सुदृढाः कृत्वा, क्षेत्रीयप्रथानां सामञ्जस्यं कृत्वा, प्रौद्योगिकीप्रगतिः आलिंग्य च भारतं मेना च एतत् सुनिश्चितं कर्तव्यं यत् ते आधुनिकव्यापारिकविवादानाम् जटिलतानां निवारणाय सुसज्जाः सन्ति।

"निष्पक्षतायाः, दक्षतायाः, न्यूनतमन्यायिकहस्तक्षेपस्य च सिद्धान्तानां पालनेन भारतं मेनाक्षेत्रं च वैश्विकमानकान् पूरयति इति दृढं मध्यस्थतापारिस्थितिकीतन्त्रं निर्मातुम् अर्हति" इति सा अवदत्, "एकत्र वयं भविष्यस्य दिशि कार्यं कुर्मः यत्र मध्यस्थता एव विवादनिराकरणस्य आधारशिला"।