नवीदिल्ली [भारत], भारतीयसेना सैनिकपरिवहनार्थं ११३ विद्युत्बसाः क्रीतवन्तः येन देशस्य सर्वकारस्य हरितपरिकल्पनानां प्रति महत्त्वपूर्णप्रयत्नाः प्रवर्तयितुं साहाय्यं भविष्यति।

२५० किलोमीटर् यावत् सहनशक्तियुक्ताः ४० आसनयुक्ताः बसयानानि मुख्यतया मैदानीक्षेत्रेषु अर्धपहाडीक्षेत्रेषु च परिनियोजनाय सन्ति, सम्प्रति क्रयणार्थं परीक्षणपदे सन्ति

एषा क्रयणं भारतसर्वकारस्य शून्यकार्बन-उत्सर्जनस्य निर्देशस्य अनुरूपं भवति तथा च भारतीयसशस्त्रसेनायाः पर्यावरण-अनुकूल-परिवहन-समाधानस्य प्रति यात्रायां एकः महत्त्वपूर्णः क्षणः अस्ति |.

ततः परं, एषा उपक्रमः न केवलं स्थायिप्रथानां प्रति वैश्विकपरिवर्तनेन सह सङ्गतिं करोति अपितु निर्धारितपर्यावरणलक्ष्याणां प्राप्त्यर्थं स्वदेशीयक्षमतानां लाभं ग्रहीतुं भारतस्य नेतृत्वस्य उदाहरणमपि ददाति।

एतत् कदमः रक्षाक्षेत्रे नवीनतां पोषयितुं साहाय्यं करिष्यति तथा च अन्येषां सर्वकारीयसंस्थानां उद्योगानां च अनुसरणं कर्तुं प्रक्रियां निर्धारयिष्यति।

युद्धक्षेत्रात् पर्यावरण-सचेतन-प्रगतेः अग्रभागपर्यन्तं भारतीय-सशस्त्र-सेनाः हरित-भविष्यस्य आरम्भं कृतवन्तः यत्र राष्ट्रिय-सुरक्षा, पर्यावरण-प्रबन्धनं च साकं गमिष्यति |.