रेलमन्त्रालयस्य प्रेसवक्तव्ये उक्तं यत् नवीदिल्ली, वडोदरा-नगरस्य गतिशक्तिविश्वविद्यालयः, एयरबस् च शुक्रवासरे भारतीयविमानक्षेत्रस्य महत्त्वपूर्णतया सुदृढीकरणाय सहकार्यं कृतवन्तः।

“सितम्बर २०२३ तमे वर्षे हस्ताक्षरितस्य एमओयू (समझौता ज्ञापनस्य) अनुसरणं कृत्वा रेमी मैलार्ड् (एयरबस इण्डिया तथा दक्षिण एशिया इत्यस्य अध्यक्षः प्रबन्धनिदेशकः च) प्रो.मनोज चौधरी ( कुलपति, गतिशक्ति विश्वविद्यालय)” इति मन्त्रालयेन अजोडत्।

मन्त्रालयस्य अनुसारं सम्झौते सम्पूर्णकार्यक्रमस्य अवधिपर्यन्तं ४० जीएसवी-छात्राणां कृते पूर्णा छात्रवृत्तिकार्यक्रमः अन्तर्भवति, यत्र जीएसवी-मध्ये उत्कृष्टताकेन्द्रस्य स्थापना अपि च जीएसवी-मध्ये एयरबस्-विमानन-अध्यक्ष-प्रोफेसर-पदस्य स्थापना अपि अस्ति

“ततः परं जीएसवी एयरबस् च विमाननक्षेत्रे कार्यरतव्यावसायिकानां कार्यकारीप्रशिक्षणार्थं साझेदारी करिष्यन्ति” इति मन्त्रालयेन उक्तम्।

रेलमन्त्री अश्विनी वैष्णवः, यः गतिशक्तिविश्वविद्यालयस्य प्रथमा कुलपतिः अपि अस्ति, सः कार्यक्रमे केन्द्रीयनागरिकविमाननमन्त्री किञ्जरापु राममोहननायडु, रेलराज्यमन्त्री रवनीतसिंह, रेलमण्डलस्य अध्यक्षः, मुख्यकार्यकारी च जयवर्मासिन्हा इत्यनेन सह उपस्थितः आसीत् , नागरिकविमाननमन्त्रालयस्य सचिवः वुमलुन्माङ्ग वुअलनाम तथा रेलवे बोर्डस्य वरिष्ठाधिकारिणः।

अस्मिन् अवसरे वदन् वैष्णवः अवदत् यत्, "अद्य ज्ञापनपत्रात् वास्तविककार्याणि प्रति परिवर्तनं भवति। जीएसवी-एयरबस्-सङ्घयोः अभिनन्दनम्। यत् किमपि प्रतिज्ञातं तत् प्रदत्तं भवति, तत् प्रधानमन्त्री मोदीजी-सर्वकारस्य बृहत्तमेषु चिह्नेषु अन्यतमम् अस्ति। पुनः भावनायां।" of 'Sabka Sath Sabka Vikas' यथा अस्माकं प्रधानमन्त्री वदति, विमानयानस्य, राजमार्गस्य, रेलमार्गस्य, मार्गपरिवहनस्य च विकासः भवितुम् अर्हति।”

“व्यावहारिकरूपेण सर्वं एकत्र गन्तव्यम् अस्ति। 'सबका 'साथ, सबका विकास' इत्यस्य भावनायां वयं सर्वैः सह सहकार्यं कुर्वन्तः भविष्यामः। GSV इत्यस्य स्थापनायाः कारणं आसीत् यत् एकः केन्द्रितः विशेषः च संस्था भवतु या परिवहनस्य सर्वेषां क्षेत्राणां पूर्तिं करोति, वयं रेलवे इत्यनेन आरब्धाः, वयं क्रमेण विनिर्माणं प्रति गतवन्तः, अग्रिमः क्षेत्रः यस्मिन् वयं गतवन्तः सः नागरिकविमाननम् अस्ति, अग्रिमः क्षेत्रः योजनाकृतः अस्ति जहाजयानमन्त्रालयः तथा रसद। पुनः वयं केन्द्रितरूपेण आरभेमः, तस्मात् क्षेत्रात् एकः कार्यक्रमः। ततः, वयं परिवहनक्षेत्रे अन्यक्षेत्रेषु गमिष्यामः” इति वैष्णवः अपि अवदत्।

प्रसन्नतां प्रकटयन् नायडुः अवदत् यत्, "गतदशवर्षेषु विमानस्थानकानि ७४ विमानस्थानकात् अधुना १५७ विमानस्थानकानि यावत् प्रायः दुगुणानि अभवन् । उदानयोजनया द्वितीयस्तरस्य तृतीयस्तरस्य च नगराणि विमानयानस्य मानचित्रे आनयितानि। वयं रेलमार्गस्य मार्गदर्शनं निरन्तरं करिष्यामः। ” इति ।

“नागरिकविमाननमन्त्रालयः विमाननक्षेत्रस्य प्रगतेः कृते गतिशक्तिविश्वविद्यालयस्य पूर्णतया सहकार्यं समर्थनं च करिष्यति तथा च जीएसवी-महोदयेन मास्टर्स्-पीएचडी-कार्यक्रमानाम् आरम्भस्य सज्जता करणीयम्” इति सः अजोडत्

रवनीतसिंहस्य मतं आसीत् यत् एषा उपक्रमः रोजगारसृजनस्य वृद्धिं साक्षी भविष्यति, अस्माकं देशात् मस्तिष्कस्य निष्कासनं न करिष्यति इति।

भारते दक्षिण एशियायां च एयरबस् इत्यस्य अध्यक्षः प्रबन्धनिदेशकः च रेमी मेलार्डः अवदत् यत्, "इदं उद्योगस्य शिक्षाशास्त्रस्य च मध्ये एकः अभूतपूर्वसाझेदारी अस्ति या व्यावसायिकानां सशक्तस्य पूलस्य विकासाय समर्थनं करिष्यति ये भारतस्य परिवहनक्षेत्रस्य भविष्यं शक्तिं दास्यन्ति, विशेषतः विमानयानम्” इति ।

“भारतसर्वकारस्य ‘स्किल इण्डिया’ कार्यक्रमस्य एषा अद्वितीया सफलताकथा भविष्यति। एमओयू इत्यस्य भागत्वेन वयं भारते अस्माकं आपूर्तिशृङ्खलायां १५००० छात्राणां कृते कार्यस्य अवसरान् प्रदास्यामः” इति मेलार्ड् अजोडत्।

जीएसवी-कुलपतिः प्रोफेसरः मनोजचौधरी इत्यनेन उक्तं यत् एयरबस्-सहितं अग्रणीसाझेदारी जीएसवी-संस्थायाः उद्योग-सञ्चालितं नवीनता-नेतृत्वेन च विश्वविद्यालयं भवितुं दृष्टिः महत्त्वपूर्णतया उन्नतिं करिष्यति तथा च भारते उद्योग-शिक्षण-सहकार्यस्य एकं टेम्पलेट् अपि परिभाषयति |.

“जीएसवी-संस्थायां नियमितशिक्षायाः अपि च कार्यकारीशिक्षाकार्यक्रमेषु अत्यन्तं पर्याप्तं योगदानं दत्तस्य एयरबस्-सङ्घस्य वयं धन्यवादं दद्मः, येन उत्तममानवसंसाधनस्य, कौशलस्य, अत्याधुनिकसंशोधनस्य च निर्माणेन भारते विमाननक्षेत्रस्य विकासः सम्भवः भविष्यति” इति सः अजोडत् .

रेलमन्त्रालयेन प्रायोजितं गतिशक्तिविश्वविद्यालयं (GSV), वडोदरा, २०२२ तमे वर्षे संसदस्य अधिनियमस्य माध्यमेन स्थापितं, यत् सम्पूर्णपरिवहनक्षेत्रस्य रसदक्षेत्रस्य च कृते उत्तमवर्गस्य जनशक्तिः प्रतिभा च सृजति स्म