लण्डन्, भारतीयमूलस्य लेबरपार्टी-पक्षस्य उम्मीदवारः पूर्व-मिड्लैण्ड्स्-नगरस्य लेस्टर्शायर-नगरात् स्वस्य गृहनगरात् निर्वाचितस्य जुलाई-मासस्य ४ दिनाङ्के सामान्यनिर्वाचनस्य अभियाने देशस्य राज्यवित्तपोषित-स्वास्थ्यसेवाया सह सेप्सिस-रोगेण जीवितस्य अत्यन्तं व्यक्तिगत-अनुभवस्य आकर्षणं कुर्वती अस्ति

हाजिरा पिरानी इत्यस्याः माता महाराष्ट्रदेशस्य, पितुः पक्षतः तस्याः पितामहपितामही च गुजराततः, दक्षिणलेस्टर्शायरस्य हार्बरो, ओड्बी एण्ड् विग्स्टन् निर्वाचनक्षेत्रात् प्रथमवारं संसदसदस्यत्वेन निर्वाचितस्य प्रचारार्थं व्यस्ताः सन्ति।

तस्याः अभियानस्य एकः विषयः अस्ति यत् एतत् प्रकाशयितुं यत् राष्ट्रियस्वास्थ्यसेवायाः (NHS) रक्षणं तस्याः कृते केवलं नारापेक्षया अधिकम् अस्ति तथा च केवलं लेबरपार्टी-नेतृत्वेन सर्वकारः, यः प्रथमवारं ७६ वर्षपूर्वं एनएचएस-सङ्घस्य निर्माणं कृतवान्, सः एव सम्मुखीभूतानां प्रतीक्षासूचीनां निवारणं कर्तुं शक्नोति इति रोगिभिः ।

“२०१९ तमे वर्षे अहं सेप्सिस-रोगेण जीवितः अभवम्, मम फुफ्फुसाः पतिताः आसन्, अहं च प्राणानां कृते युद्धं कुर्वन् वेण्टिलेटर्-इत्यत्र आसीत् इति कारणेन कठिनः समयः आसीत्” इति पिरानी अवदत् ।

“अहं यूके सेप्सिस ट्रस्ट् इत्यस्य कृते तेषां राजदूतरूपेण प्रचारं कुर्वन् अस्मि तथा च विशेषतया अस्माकं दक्षिण एशियाई समुदायानाम् अन्तः सेप्सिसस्य लक्षणानाम् उद्धृत्य विषये जागरूकताम् उत्थापयन् अस्मि। अहं लेबर-पक्षस्य उम्मीदवारः इति महत् कारणम् अस्ति यतोहि एनएचएस-सङ्घस्य निर्माणं कृतवान् दलः एव अस्ति तथा च वयमेव एकमात्रं दलं यत् तत् रक्षितुं शक्नुमः, जनानां जीवनं रक्षितुं यदा आवश्यकं भवति तदा तानि नियुक्तयः प्राप्तुं शक्नुमः” इति सा अवदत्।

त्रिवर्षीयस्य बालकस्य माता इति नाम्ना २० वर्षाणां अन्ते पिरानी महाराष्ट्रे एकस्य दानसंस्थायाः कार्ये अपि सक्रियरूपेण संलग्नः अस्ति यस्य यूके-देशे मानवव्यापारस्य पीडितानां समर्थनं कुर्वतां सम्बद्धाः सन्ति

“युवती मातृत्वेन मम पुत्रस्य, अग्रिमपीढीयाः च उत्तमं भविष्यं निर्मातुं विषयः अस्ति । एतत् मम भारतीयविरासतां सह सम्बद्धं यतोहि भारतीयाः इति नाम्ना वयं गर्विताः स्मः यत् येषां स्वरः नास्ति इति न अनुभूयते तेषां कृते स्वरः इति” इति सा अवदत् ।

“अहं मम भारतीयमूलेन सह गहनतया सम्बद्धः अस्मि । अहं तत्र स्वपरिवारस्य दर्शनार्थं बहुवारं भारतं गच्छामि तथा च तत्रत्यैः क्षमता इत्यादिभिः संस्थाभिः सह अपि कार्यं करोमि, यत् अत्र किण्डल्ड् स्पिरिट् इति दानसंस्थायाः सह सम्बद्धम् अस्ति यत्र अहं न्यासी अस्मि, मुम्बईनगरे मानवव्यापारात् जीवितानां साहाय्यं करोमि |. अहं बहु गर्विता अस्मि यत् मम परिवारात् मयि ये मूल्यानि प्रवर्तन्ते ते मां ब्रिटिशभारतीयसंसदस्य उम्मीदवाररूपेण अत्र आनयत्” इति सा साझां कृतवती

स्वनिर्वाचनक्षेत्रे कन्जर्वटिवपक्षस्य धारणाम् उल्लिखितुं सा कियत् आत्मविश्वासं अनुभवति इति पृष्टा पिरानी “परिवर्तनस्य” लेबरपङ्क्तिं पुनः उक्तवती, मतदातानां प्रत्ययस्य अवसररूपेण च तत्कालीनग्रीष्मकालीननिर्वाचनस्य स्वागतं कृतवती।

सा अपि अवदत् यत् – “परिवर्तनं प्रभावितं कर्तुं वयं स्वस्वरस्य उपयोगं कुर्मः इति महत्त्वपूर्णम् । अस्माकं १४ वर्षाणि यावत् अराजकता अभवत् । अस्माकं देशे पुनः स्थिरतां आनेतुं लेबर-पक्षस्य समयः अस्ति |

“यदि अहं निर्वाचितः अस्मि तर्हि न केवलं निर्वाचनसमये अपितु सम्पूर्णे संसदस्य श्रोतुं सुलभः, दृश्यमानः च सदस्यः भवितुम् मम कार्यं स्यात्।”

पिरानी ४ जुलै दिनाङ्के सामान्यनिर्वाचने प्रतिस्पर्धां कुर्वन्तः भारतीयमूलस्य अनेकानाम् अभ्यर्थीनां मध्ये अस्ति, यत्र मुख्यदलद्वयं सम्पूर्णे यूके-देशे ६५० निर्वाचनक्षेत्रेषु स्वस्य उम्मीदवारसूचीं अन्तिमरूपेण निर्धारयति

ब्रिटिश-भविष्य-चिन्तन-समूहस्य पूर्वानुमानस्य अनुसारं वेस्टमिन्स्टर्-नगरे अग्रिमा संसदः अद्यापि सर्वाधिकं विविधा भविष्यति – हाउस्-ऑफ्-कॉमन्स्-मध्ये निर्वाचितानाम् भारतीय-विरासतस्य एकदर्जनाधिकानां सांसदानां वर्तमान-सङ्ख्यां वर्धयिष्यति इति अपेक्षा अस्ति |.