सिङ्गापुर, भारतीयमूलस्य एकस्य घोटालेबाजस्य गुरुवासरे अष्टवर्षस्य कारावासस्य दण्डः दत्तः यतः सः षट् जनानां कृते 2.85 मिलियन सिङ्गार् (USD 2.10 मिलियन) अधिकस्य धोखाधड़ीं कृतवान्।

४७ वर्षीयः मुरलीधरन् मुहुन्दनः स्वस्य धनं पुनः प्राप्तुं साहाय्यं कर्तुं शक्नोति इति दावान् कृत्वा “शुल्क” “आयोग” इत्यादीनां काल्पनिकदेयतानां श्रृङ्खलायाम् माध्यमेन स्वस्य पीडितान् वञ्चितवान् इति द स्ट्रेट्स् टाइम्स् इति वृत्तपत्रे उक्तम्।

पूर्वनिवेशेषु पीडितानां हानिः पूर्वमेव अभवत् ।

२०२० तमस्य वर्षस्य जून-मासतः २०२२ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं अपराधान् कृतवान् सिङ्गापुरदेशीयः सः ५ एप्रिल-दिनाङ्के १८ कोटि-एसजीडी-अधिकं (७,३७,०३६ अमेरिकी-डॉलर्) अधिकं सम्बद्धानां धोखाधड़ी-प्रकरणानाम् अपराधं स्वीकृतवान्

शेषराशिसम्बद्धाः अन्ये ४० समानाः आरोपाः दण्डनिर्णयस्य समये इति मन्यन्ते स्म ।

पूर्वकार्यवाहीषु अभियोजनपक्षः अवदत् यत् मुरलीधरनः स्वस्य पीडितानां विश्वासं अर्जितवान्, ये ५७ तः ७७ वर्षाणां मध्ये आसन्।

तस्य प्रथमा पीडिता ७७ वर्षीयः महिला सेवानिवृत्ता आसीत्, यया असफलगोल् क्राउन टाइमशेर् निवेशयोजनायां धनहानिः अभवत् ।

२०२२ तमस्य वर्षस्य मे-मासे न्यायालये आरोपितः गृहीतः भवितुं पूर्वं सः पञ्च जनाः अपि वञ्चितवान् इति न्यायालयेन श्रुतम् ।

प्रत्येकं वञ्चनस्य गणनायाः कृते अपराधिनः १० वर्षपर्यन्तं कारावासः, दण्डः च भवितुम् अर्हति ।