Naypyidaw [Myanmar], अवैधमत्स्यपालनस्य निवारणार्थं भारतीयजहाजाः Saryu an LCU58 इत्यनेन म्यांमारस्य याङ्गोनबन्दरे बन्दरगाहं कृतम् म्यान्मारदेशे भारतीयदूतावासस्य अनुसारं म्यानमारस्य मानवस्य मादकद्रव्यस्य च तस्करीं निवारयितुं बन्दरगाहस्य आह्वानं कृतम् अस्ति अण्डमानसागरः "आजीविकायाः ​​रक्षणाय सहायतार्थं अवैधमत्स्यपालनस्य निवारणं, तथैव अन्तर्राष्ट्रीयसमुद्रीसीमायां अण्डमानसागरे मानवीयं मादकद्रव्यव्यापारं च नियन्त्रयितुं। भागं गृह्णन्तः भारतीयजहाजाः सर्युः, एलसीयू५८ च यङ्गोन् इति बन्दरगाहं कुर्वन्ति" इति म्यान्मारदेशे भारतीयदूतावासेन प्रकाशितम् X
३० एप्रिल दिनाङ्के म्यान्मारदेशे भारतीयराजदूतः अभयठाकुरः मंगलवासरे नैपिडावनगरे म्यान्मारदेशस्य उपप्रधानमन्त्री विदेशमन्त्री च थान स्वे इत्यनेन सह मिलित्वा द्वयोः राष्ट्रयोः बहुपक्षीयसम्बन्धस्य विभिन्नपक्षेषु चर्चां कृतवान् समागमे ठाकुरः स्वस्य प्रमाणपत्रस्य प्रतिलिपिं अपि प्रस्तुतवान् to Myanmar' Deputy PM उच्चस्तरीयभ्रमणं भारत-म्यानमार-सम्बन्धानां नियमितविशेषता अस्ति fo कतिपयवर्षेभ्यः भारतसर्वकारः एकदर्जनाधिकपरियोजनासु सक्रियरूपेण सम्मिलितः अस्ति i म्यांमार, आधारभूतसंरचनात्मकेषु गैर-मूलभूतक्षेत्रेषु च। एतेषु १६० कि.मी. म्यान्मारदेशे ऱ्ही-टिड्डीम्-मार्गस्य दीर्घकालीनतामु-कलेवा-कलेम्यो-मार्गस्य निर्माणं, उन्नयनं च; कलाडा बहुविधपरिवहनपरियोजना; etc अक्टोबर् २००८ तमे वर्षे तृतीयभारत-म्यांमार-संयुक्तव्यापारसमित्याः समये एतत् सहमतम् आसीत् यत् विद्यमानस्थानेषु सीमाव्यापारस्य उन्नयनं नोर्माव्यापारे भविष्यति येन द्वयोः देशयोः द्विपक्षीयव्यापारः प्रवर्तते। अस्य आशयस्य अधिसूचना उभयपक्षैः जारीकृता अस्ति भारतं म्यांमारं च १९९४ तमे वर्षे सीमाव्यापारसम्झौते हस्ताक्षरं कृतवन्तौ तथा च tw परिचालनसीमाव्यापारबिन्दवः सन्ति (१६४३ के.दीर्घसीमायां मोरेह-तामु तथा ज़ौखातार -रही। तृतीयः सीमाव्यापारबिन्दुः प्रस्तावितः अस्ति be opened a अवखुङपंसत्/सोमराई।