तिरुवनन्तपुरमस्य उपराष्ट्रपतिः जगदीपधनकरः शनिवासरे अवदत् यत् भारतस्य वैज्ञानिकस्य उदयः न केवलं वैश्विकरूपेण प्रशंसितः अस्ति, अपितु देशस्य "मृदुकूटनीतिं" विदेशकार्येषु उदयं च "अत्याधुनिकं धारं" ददाति।

द्विदिवसीयभ्रमणार्थं केरलदेशे स्थितः धनकरः अत्र भारतीय-अन्तरिक्षविज्ञान-प्रौद्योगिकी-संस्थायाः (IIST) १२ तमे दीक्षांतसमारोहे वदति स्म ।

विभिन्नक्षेत्रेषु स्नातकानाम्, तेषां मातापितरौ, IIST इत्यस्य संकायसदस्यानां च विशालं समागमं सम्बोधयन् उपराष्ट्रपतिः (VP) अवदत् यत् भारतेन अन्तरिक्षस्य, विज्ञानस्य, प्रौद्योगिक्याः च क्षेत्रे महत्त्वपूर्णा प्रगतिः कृता अस्ति तथा च भारतेन "अतिविशेषं आलम्बनं उत्कीर्णम्" इति स्वयं वैश्विकक्षेत्रे।धनकरः अवदत् यत् गतदशके भारतेन महत्त्वपूर्णं भ्रमणं कृतम् अस्ति तथा च तस्मिन् काले वैश्विकचुनौत्यं महामारी च आसीत्।

आव्हानानां अभावेऽपि "भारतः एकः दीप्तिमान् तारकः अभवत्" तथा च "अवसरस्य गन्तव्यस्य च प्रियं स्थानं" इति वैश्विकरूपेण स्वीकृतम् ।

"वैश्विकस्तरस्य भारतं आशायाः सम्भावनायाश्च देशः अस्ति, विश्वं च तत् स्वीकुर्वति।"सः अवदत् यत् अन्तर्राष्ट्रीयमुद्राकोषात्, विश्वबैङ्कात् इत्यादिभ्यः मान्यता प्राप्ता, आगामिनां पीढीनां कृते पारिस्थितिकीतन्त्रस्य निर्माणं करोति।

"एतस्य पारिस्थितिकीतन्त्रस्य माध्यमेन भवान् स्वप्रतिभायाः पूर्णतया शोषणं कर्तुं शक्नोति तथा च भवान् स्वस्य आकांक्षान् स्वप्नान् च साकारं कर्तुं शक्नोति। अवसराः बहवः सन्ति" इति वी.पी.

धनकरः स्मरणं कृतवान् यत् १९८९ तमे वर्षे यदा सः सांसदः आसीत् तदा "भावः क्रूरः आसीत्, आर्थिकस्थितिः कष्टप्रदः आसीत्, विदेशीयविनिमयः न्यूनः भवति स्म, स्विस-बैङ्केषु सुवर्णं भौतिकरूपेण स्थापनीयम् आसीत्" इति"भारतीय-अर्थव्यवस्थायाः आकारः लण्डन्-पेरिस्-नगरयोः अपेक्षया लघुः आसीत् । अस्माकं विदेशविनिमयः १ अर्बतः द्वौ अर्ब-डॉलर्-पर्यन्तं आसीत् अधुना वयं ६६० बिलियन-डॉलर्-रूप्यकाणि अस्मत्।"

"वयं भंगुरपञ्चात् बृहत्पञ्च वैश्विक अर्थव्यवस्थापर्यन्तं यात्रां कृतवन्तः, तृतीयबृहत्तमवैश्विक अर्थव्यवस्था भवितुं मार्गे च स्मः" इति सः अजोडत्।

अद्यत्वे देशे "भ्रष्टाचारमुक्तसक्षमपारिस्थितिकीतन्त्रम्" अस्ति तथा च समर्थकनीतयः सन्ति ये जीवन्तस्य अन्तरिक्षपारिस्थितिकीतन्त्रस्य विकासं पोषयन्ति, सार्वजनिकनिजीसाझेदारीम् प्रोत्साहयन्ति, अन्तरिक्षदौडस्य भारतं च अधिकं प्रेरयन्ति।वीपी इत्यनेन उक्तं यत् एतत् "दृष्टिकोणनेतृत्वस्य" कारणात् अस्ति ।

"एकं नेतृत्वं यत् दृढतया अस्य देशस्य नीतिं दत्तवान्। यदा भवतः तादृशी राजनैतिकयात्रा भवति तथा च १.४ अर्बं युक्तं राष्ट्रं भवति तदा वायुजेबः अवश्यं भवन्ति। परन्तु एतादृशाः वायुजेबः कदापि निवारकाः न भवितुम् अर्हन्ति।

आगामिषु पञ्चवर्षेषु अस्य देशस्य शासनं अस्मान् एकस्मिन् मार्गे स्थापयिष्यति यत्र पृष्ठतः कोऽस्ति इति द्रष्टुं पृष्ठतः पश्यितव्यं भविष्यति इति मम संदेहः नास्ति इति सः अवदत्।धनकरः उल्लेखितवान् यत् वर्तमानशतकं "भारतस्य अस्ति" यतोहि देशः पूर्ववत् न उदयमानः आसीत् तथा च "उदयः अनिवारणीयः वृद्धिशीलः च अस्ति" इति ।

"व्यक्तिगतरूपेण मम कृते अहं मन्ये यत् भारतं २०४७ तः पूर्वं भारतं विक्षिट् भारतं भविष्यति। मम तस्मिन् कोऽपि संदेहः नास्ति" इति सः अपि अवदत्।

धनकरः अवदत् यत् राष्ट्रस्य स्थितिः भूराजनैतिकबलं च केवलं शारीरिकपराक्रमेण एव न निर्धारितं भविष्यति, अपितु अस्माकं प्रयोगशालाभ्यः उद्भूतैः बौद्धिक-प्रौद्योगिकी-नवीनीकरणैः अपि निर्धारितं भविष्यति।"इसरो तस्य भागः अस्ति। विघटनकारी प्रौद्योगिकीः -- कृत्रिमबुद्धिः, वस्तूनाम् अन्तर्जालः (IoT), यन्त्रशिक्षणम् -- तस्य भागः अस्ति। वयं तेषां पराक्रमं कथं मुक्तं कुर्मः इति परिभाषयिष्यति यत् वयं राष्ट्ररूपेण कथं अग्रे तिष्ठामः।

अन्तरिक्ष-उद्योगस्य उल्लेखं कृत्वा सः अवदत् यत् तस्य "रोमाञ्चकारीरूपान्तरणं" भवति, पुनः उपयोगयोग्याः प्रक्षेपणवाहनानि इत्यादीनि नूतनानि प्रतिमानाः च उड्डयनं कुर्वन्ति ।

"अन्तरिक्षसदृशाः एते दृश्याः कदापि न समाप्ताः। भवन्तः स्वप्रतिभायाः शोषणं कृत्वा मम युगस्य जनानां चिन्तनात् परं किं वर्तते इति साक्षात्कर्तुं शक्नुवन्ति। भवन्तः तत् भूमिगतवास्तविकतायां आनेतुं शक्नुवन्ति" इति सः अवदत्।वीपी इत्यनेन अपि उक्तं यत् आगामिषु दशकेषु अन्तरिक्ष-अन्वेषणस्य अभूतपूर्व-उत्थानः भविष्यति तथा च भारतं स्वस्य सुदृढ-अन्तरिक्ष-कार्यक्रमेण, कुशल-व्यावसायिकानां वर्धमान-समूहेन च अस्मिन् यात्रायां प्रमुखः खिलाडी भवितुम् सुस्थितः अस्ति |.

धनकरः स्वभाषणे मंगल-कक्षा-मिशनस्य (मङ्गल्यान्), देशस्य प्रथमसौर-मिशनस्य (आदित्य-एल-१), आगामि-महत्वाकांक्षी-मानव-अन्तरिक्ष-उड्डयन-मिशनस्य गगन्यान्, चन्द्रयान-मिशनस्य च सफल-प्रक्षेपणम् इत्यादीनि भारतस्य उल्लेखनीय-उपार्जनानि अपि प्रकाशयन्, एतानि राष्ट्रस्य बोधनं कुर्वन्ति इति च अवदत् अन्तरिक्षस्य अनिर्दिष्टप्रदेशानां अन्वेषणार्थं तकनीकीपराक्रमः दृढनिश्चयः च।

"मम हृदयं तदा विफलं भवति यदा कदाचित् पक्षपातार्थं ज्ञाताः जनाः अस्माकं वृद्धिं अधः धावन्ति यत् ग्रहे सर्वैः ताडितं ताडितं च भवति।""अहं तान् जनान् आह्वानं करोमि, भवतः राजनीतिं क्रीडन्तु, भवतः पक्षपातपूर्णचक्षुषः भवतु, पक्षपातपूर्णरीत्या प्रिज्मद्वारा पश्यतु, परन्तु भारतस्य हिताय यदा आगच्छति, यदा अस्य देशस्य वृद्धि-इतिहासस्य विषयः आगच्छति, यदा आगच्छति तदा न।" अस्य देशस्य प्रतिष्ठां प्रति" इति वी.पी.