दशलाखाधिकजनसंख्यायुक्तानि एतानि त्रीणि नगराणि स्वच्छवायुस्य कृते स्वच्छवायसर्वेक्षण (स्वच्छवायुसर्वक्षण) पुरस्कारेषु शीर्षस्थानं प्राप्तवन्तः इति शनिवासरे सर्वकारेण घोषितम्।

केन्द्रीयपर्यावरणमन्त्री भूपेन्दरयादवः राजस्थानस्य मुख्यमन्त्री भजनलालशर्मा च येषु नगरेषु राष्ट्रियस्वच्छवायुकार्यक्रमः (एनसीएपी) कार्यान्व्यते तत्र सर्वोत्तमप्रदर्शकनगरेभ्यः पुरस्कारं प्रदत्तवन्तौ।

३,००,००० तः १० लक्षं यावत् जनसंख्यायाः वर्गे फिरोजाबाद (उत्तरप्रदेशः), अमरावती (महाराष्ट्र), झांसी (उत्तरप्रदेशः) च शीर्षत्रयरूपेण मान्यतां प्राप्तवन्तः तथा च त्रिलक्षतः न्यूनजनसंख्यायुक्तानां नगरानां कृते शीर्षस्थाने रायबरेली (उत्तरप्रदेशः) आसीत् । , नलगोण्डा (तेलाङ्गाना) तथा नालागढ़ (हिमाचल प्रदेश) ।

विजेतानगरानां नगरायुक्तानां नगदपुरस्काराः, ट्राफी, प्रमाणपत्राणि च प्रदत्तानि।

पर्यावरण, वन, जलवायुपरिवर्तनमन्त्रालयेन (MoEFCC) ज्ञापितं यत् आधारवर्षस्य २०१७-१८ इत्यस्य तुलने ५१ नगरेषु पीएम१० स्तरस्य २० प्रतिशताधिकं न्यूनता दृश्यते, एतेषु २१ नगरेषु ४० प्रतिशताधिकं न्यूनता प्राप्ता अस्ति सेण्ट् ।

एनसीएपी मूल्याङ्कनदस्तावेजस्य अनुसारं भारं दत्तक्षेत्रेषु जैवद्रव्यं तथा नगरपालिकायाः ​​ठोसकचराणां दहनं, मार्गधूलिः, निर्माणस्य विध्वंसकचराणां च धूलिः, वाहनानां उत्सर्जनं औद्योगिकं उत्सर्जनं च इत्यादयः सन्ति

विशेषज्ञाः पूर्वं अवलोकितवन्तः यत् एनसीएपी दहनस्रोतेषु केन्द्रितः नास्ति तथा च विषाक्त उत्सर्जनस्य प्रभावीरूपेण निवारणं न कुर्वन् अस्ति ।

जुलैमासे प्रकाशितस्य विज्ञानपर्यावरणकेन्द्रस्य (CSE) मूल्याङ्कनेन ज्ञातं यत् मार्गधूलिनिवारणं एनसीएपी इत्यस्य प्राथमिकं केन्द्रबिन्दुः अभवत्, यत् २०१९ तमे वर्षे १३१ प्रदूषितनगरानां कृते स्वच्छवायुलक्ष्यं निर्धारयितुं राष्ट्रियस्तरस्य कणप्रदूषणस्य न्यूनीकरणाय च प्रथमप्रयासरूपेण आरब्धम्

मूल्याङ्कनेन ज्ञातं यत् कुलधनस्य ६४ प्रतिशतं (१०,५६६ कोटिरूप्यकाणि) मार्गपक्की, विस्तारः, गड्ढामरम्मतं, जलसिञ्चनं, यांत्रिकस्वीपरं च कर्तुं विनियोजितम् अस्ति। जैवद्रव्यदहनस्य नियन्त्रणार्थं केवलं १४.५१ प्रतिशतं, वाहनप्रदूषणस्य न्यूनीकरणाय १२.६३ प्रतिशतं, औद्योगिकप्रदूषणस्य नियन्त्रणार्थं केवलं ०.६१ प्रतिशतं धनं च उपयुज्यते

एवं मूल्याङ्कनेन उक्तं यत्, वित्तपोषणस्य प्राथमिकं केन्द्रं मार्गधूलिनिवारणं भवति।

एनसीएपी इत्यस्य लक्ष्यं अस्ति यत् २०१९-२० तमस्य वर्षस्य आधारवर्षात् २०२५-२६ पर्यन्तं कणप्रदूषणं ४० प्रतिशतं यावत् न्यूनीकर्तुं शक्यते । वायुगुणवत्तायाः उन्नयनार्थं भारतस्य प्रथमः कार्यप्रदर्शनसम्बद्धः वित्तपोषणकार्यक्रमः अस्ति ।

मूलतः एनसीएपी इत्यस्य योजना आसीत् यत् १३१ अप्राप्तिनगरेषु पीएम१० तथा पीएम२.५ इत्येतयोः सान्द्रतायाः निवारणं करणीयम् । व्यवहारे कार्यप्रदर्शनमूल्यांकनार्थं केवलं पीएम१० एकाग्रतायाः विचारः कृतः अस्ति । दहनस्रोतेभ्यः बहुधा उत्सर्जितः अधिकहानिकारकः अंशः पीएम२.५ इति सीएसई-निष्कर्षानुसारं उपेक्षितः अस्ति ।