कार्यस्थलमूल्यांकन-मान्यता-सङ्गठनस्य ग्रेट् प्लेस् टु वर्क इण्डिया इत्यस्य प्रतिवेदनं देशस्य बीएफएसआई-क्षेत्रे १६७ संस्थानां १ लक्षाधिकानां कर्मचारिणां प्रतिक्रियाभ्यः एकत्रित-अन्तर्दृष्टिषु आधारितम् अस्ति

एतत् बीएफएसआई क्षेत्रे महिलाकर्मचारिणां कृते अवसरस्य अन्तरं दर्शितवान्, यत् लैङ्गिकविषमतां सूचयति। महिलाकर्मचारिणः पुरुषसहकारिणां तुलने कार्यस्थलसमतायाः विषये ५ प्रतिशतं न्यूनतया सन्तुष्टाः इति ज्ञातम्।

जेन जेड (21 प्रतिशतं) तथा सहस्राब्दीयकर्मचारिणः (15 प्रतिशतं) सार्थकं कार्यं अन्वेष्टुं इच्छां कृत्वा स्वभूमिकायाः ​​अन्तः प्रभावस्य भावेन सह एकं परिवर्तनं i प्राथमिकतासु अपेक्षासु च दर्शितवन्तः।

ततः परं, प्रतिवेदने th BFSI क्षेत्रस्य अन्तः कर्मचारिणां धारणायां न्यूनतायाः अपि पहिचानः कृतः। सर्वाधिकं न्यूनता फिन्टेक्, स्वास्थ्यं तथा जेनराबीमा, निवेशवर्टिकल् च दृष्टा ।

सहस्राब्दीनां तथा जेन्-जेड्-प्रबन्धकानां मध्ये तेषां कार्यकालस्य आरम्भे एव न्यूनता अधिकतमं (प्रायः १० प्रतिशतं) इति ज्ञातम् । एते निष्कर्षाः प्रत्येकं वर्टिका तथा जनसांख्यिकीयसमूहस्य अद्वितीयचुनौत्यं सम्बोधयितुं लक्षितरणनीतयः महत्त्वं बोधयन्ति।

"अद्वितीयलाभान् स्वस्थलाभसाझेदारीप्रथान् च प्रदातुं बावजूदपि बीएफएसआई कार्यस्थलानां अन्तः चिन्ताजनकप्रवृत्तिः उद्भवति। विशेषतया फिन्टेक्, स्वास्थ्यं, इत्यादिषु महत्त्वपूर्णक्षेत्रेषु सहस्राब्दीनां तथा जेन-जेड-प्रबन्धकानां मध्ये विश्वासे न्यूनतायाः, विच्छेदस्य च भावेन सह कर्मचारिणां भावना डुबकी मारिता अस्ति general insurances and investments.अधिक-परिचर्या-समर्थक-पर्यावरण-जनानाम् आकांक्षाः उपेक्षितुं न शक्यन्ते," इति भारतस्य ग्रे-प्लेस्-टु-वर्क्-संस्थायाः धारावाहिक-उद्यमी-सीईओ येशस्विनी-रामस्वामी अवदत्

"यद्यपि बीएफएसआई उद्योगः प्रतिस्पर्धात्मकं लाभं प्रदाति, तथापि तस्य अधिकं कर्तुं आवश्यकता अस्ति i सेवाउत्कृष्टतायाः संस्कृतिं पोषयितुं, तस्य कर्मचारिणां उपलब्धीनां अधिकतया स्वतःस्फूर्तरूपेण उत्सवं कर्तुं, तथा च तस्य सर्वासु नीतिषु समावेशीत्वं सुनिश्चित्य, सा अजोडत्।