अदानी तस्य कम्पनीयाः शीर्षाधिकारिभिः स्वागतं कृत्वा आयोजनस्थलं परितः नीतः ।

शुक्रवासरे बन्दरगाहस्य प्रथमचरणस्य आधिकारिकसमाप्तिः भवति, यत्र ३००० मीटर् व्यासस्य लहरविच्छेदकः, ८०० मीटर् व्यासस्य कंटेनरबर्थः च सज्जः अस्ति ।

गुरुवासरे विश्वस्य द्वितीयबृहत्तमस्य जहाजकम्पन्योः मेर्स्क् इत्यस्य जहाजः 'सैन् फर्नाण्डो' इति द्विसहस्राधिकं पात्रं गृहीत्वा बन्दरगाहदेशम् आगतं।

अदानीसमूहस्य अध्यक्षः गौतम अदानी इत्यनेन विझिन्जाम-बन्दरगाहस्य कृते "ऐतिहासिकदिनम्" इति उक्तम् आसीत् यस्य प्रथमं मातृजहाजं प्राप्तम् ।

अदानीसमूहस्य अध्यक्षः गुरुवासरे एक्स-सोशल-मीडिया-मञ्चे अवदत् यत्, “एषः माइलस्टोन् भारतस्य वैश्विक-ट्रांस-शिपमेण्ट्-मध्ये प्रवेशं चिह्नयति, भारतस्य समुद्रीय-रसदस्य नूतनयुगस्य आरम्भं च करोति, येन विझिन्जम्-नगरं वैश्विक-व्यापार-मार्गेषु प्रमुख-क्रीडकरूपेण स्थापितं भवति” इति

विशालस्य जहाजस्य पारम्परिकं जलनमस्कारः दत्तः, तदनन्तरं सा सफलतया अवरोधं कृतवती ।

प्रथमस्य मातृजहाजस्य आगमनेन अदानीसमूहस्य विझिन्जाम-बन्दरगाहेन भारतं विश्वबन्दरगाहव्यापारे गुलेलरूपेण स्थापितं यतः वैश्विकरूपेण एतत् बन्दरगाहं षष्ठं वा ७ वा स्थानं प्राप्स्यति।

आधिकारिक समारोहस्य आरम्भः मुख्यातिथिः , जहाजवाहनजलमार्गः सर्वानन्दसोनोवालः मुख्यमन्त्री पिनारायी विजयः च आगमनेन भवितुं निश्चितः आसीत्।

एक्स् पोस्ट् मध्ये सीएम विजयनः अवदत् यत् “एषः आयोजनः केरलस्य समुद्रीय-इतिहासस्य स्मारकीयं क्षणं सूचयति... विझिन्जाम-बन्दरगाहः ५,००० तः अधिकान् प्रत्यक्ष-रोजगार-अवकाशान् सृजति, उद्योग-वाणिज्य-परिवहन-पर्यटन-क्षेत्रयोः महत्त्वपूर्णं वर्धनं च करिष्यति” इति

एतत् बन्दरगाहं देशस्य प्रथमं अर्धस्वचालितं कंटेनर-टर्मिनल् अस्ति तथा च वैश्विकं बङ्करिंग्-केन्द्रं अपि भविष्यति, यत्र हाइड्रोजन-अमोनिया-इत्यादीनां स्वच्छानां हरितानां च इन्धनानाम् आपूर्तिः भविष्यति कतिपयेषु मासेषु बन्दरगाहस्य पूर्णव्यापारिककार्यक्रमाः आरभ्यन्ते ।

परियोजनायाः द्वितीयतृतीयचरणं २०२८ तमे वर्षे सम्पन्नं भवितुं योजना अस्ति, विश्वस्य हरिततमेषु बन्दरगाहेषु अन्यतमं भविष्यति ।

यूरोपं, फारसीखाड़ीं, सुदूरपूर्वं च सम्बद्धं कृत्वा अन्तर्राष्ट्रीयनौकायानमार्गात् केवलं १० समुद्रीमाइलदूरे अस्ति इति कारणतः अयं बन्दरगाहः सामरिकरूपेण अपि स्थितः अस्ति