वाशिङ्गटन, डीसी [अमेरिका], अमेरिकी विदेशविभागस्य प्रवक्ता मैथ्यू मिलरः गुरुवासरे (स्थानीयसमये) अवदत् यत् अमेरिका भारतस्य पाकिस्तानस्य च प्रत्यक्षविमर्शस्य समर्थनं करोति। परन्तु गतिः, व्याप्तिः, चरित्रं च भारतेन पाकिस्तानेन च निर्धारितव्यं न तु अमेरिकादेशः इति सः अवलोकितवान् ।

गुरुवासरे (स्थानीयसमये) पत्रकारसम्बोधनं सम्बोधयन् मैथ्यू मिलरः एतत् टिप्पणं कृतवान्।

पाकिस्तानस्य पीएम शेहबाजशरीफस्य तृतीयकार्यकालस्य प्राप्तेः कृते पीएम नरेन्द्रमोदी इत्यस्य अभिनन्दनस्य विषये अमेरिकायाः ​​प्रतिक्रियायाः विषये पृष्टः सति, विशेषज्ञाः च मन्यन्ते यत् प्रधानमन्त्रिद्वयस्य शान्तिप्रक्रियायाः आरम्भस्य क्षमता अस्ति इति विश्वासं कुर्वन् मिलरः अवदत् यत् वयं भारतेन पाकिस्तानेन च सह अस्माकं महत्त्वपूर्णसम्बन्धानां मूल्यं दद्मः। यथा वयं उक्तवन्तः, भारत-पाकिस्तानयोः मध्ये प्रत्यक्षविमर्शस्य समर्थनं कुर्मः परन्तु, गतिः, व्याप्तिः, चरित्रं च तेभ्यः देशेभ्यः निर्धारितव्यं, न तु अस्माभिः।

१० जून दिनाङ्के पाकिस्तानस्य पीएम शेहबाजशरीफः पीएम मोदी इत्यस्मै भारतस्य प्रधानमन्त्रित्वेन शपथग्रहणं कृत्वा अभिनन्दनं कृतवान् । X -सञ्चारमाध्यमेन शेहबाजशरीफः अवदत् यत्, "भारतस्य प्रधानमन्त्रीत्वेन शपथग्रहणं कृत्वा @narendramodi इत्यस्मै अभिनन्दनम्।"

X इत्यत्र स्वस्य पोस्ट् इत्यस्य प्रतिक्रियारूपेण पीएम मोदी इत्यनेन उक्तं यत्, "भवतः शुभकामनाभ्यः @cmshehbaz इत्यस्मै धन्यवादः।"

पाकिस्तानस्य पूर्वप्रधानमन्त्री नवाजशरीफः अपि पीएममोदीं तृतीयवारं कार्यभारं स्वीकृत्य अभिनन्दितवान्। सः अवदत् यत् अद्यतननिर्वाचनेषु भाजपायाः सफलता पीएम मोदी इत्यस्य नेतृत्वे जनानां विश्वासं दर्शयति।

"तृतीयवारं पदं स्वीकृत्य मोदीजी (@narendramodi) इत्यस्मै मम हार्दिकं अभिनन्दनम्। हाले निर्वाचनेषु भवतः दलस्य सफलता भवतः नेतृत्वे जनानां विश्वासं प्रतिबिम्बयति। आवाम् द्वेषस्य स्थाने आशां स्थापयामः, तस्य भाग्यस्य स्वरूपं निर्मातुं च अवसरं गृह्णामः दक्षिण एशियायाः द्वौ अरबौ जनाः" इति नवाजशरीफः X इत्यत्र पोस्ट् कृतवान् ।

नवाजशरीफस्य अभिनन्दनसन्देशस्य प्रतिक्रियारूपेण प्रधानमन्त्री नरेन्द्रमोदी तस्य सन्देशस्य प्रशंसाम् अकरोत् इति उक्तवान् तथा च भारतस्य जनाः सर्वदा शान्ति-सुरक्षा-प्रगतिशीलक्षेत्रेषु स्थिताः इति टिप्पणीं कृतवान् ।

X इत्यत्र एकस्मिन् पोस्ट् मध्ये पीएम मोदी इत्यनेन उक्तं यत्, "भवतः सन्देशस्य @NawazSharifMNS इत्यस्य प्रशंसा करोतु। भारतस्य जनाः सर्वदा शान्तिस्य, सुरक्षायाः, प्रगतिशीलविचारानाञ्च कृते स्थिताः सन्ति। अस्माकं जनानां कल्याणं, सुरक्षां च उन्नयनं सर्वदा अस्माकं प्राथमिकता एव भविष्यति।

नवाजशरीफस्य शेहबाजशरीफस्य च अभिनन्दनसन्देशाः नरेन्द्रमोदी इत्यनेन ९ जून दिनाङ्के तृतीयकार्यकालस्य भारतस्य प्रधानमन्त्रीरूपेण शपथग्रहणस्य अनन्तरं प्राप्ताः।राष्ट्रपतिद्रौपदी मुर्मू इत्यनेन नरेन्द्रमोदी इत्यस्मै पदस्य शपथग्रहणं कृतम्, तदनन्तरं तस्य मन्त्रिदलस्य अन्ये सदस्याः राष्ट्रपति भवन।

राष्ट्रपति भवने शपथग्रहणसमारोहे नेपालस्य पीएम पुष्पकमल दाहाल 'प्रचण्ड', श्रीलङ्काराष्ट्रपति रणिल विक्रमसिंघे, भूटानस्य पीएम त्शेरिंग टोबगे, मालदीवस्य राष्ट्रपति मोहम्मद मुइज्जू, मॉरीशसस्य प्रधानमन्त्री प्रविन्द जुगनाउथः, बाङ्गलादेशस्य पीएम शेख हसीना, सेशेलस्य उपराष्ट्रपति अहमद आफीफः च शपथग्रहणसमारोहे भागं गतवन्तः .

२०१४ तः आरभ्य प्रधानमन्त्रिपदद्वयस्य अतिरिक्तं नरेन्द्रमोदी इत्यस्य कार्यकालः २००१ तमस्य वर्षस्य अक्टोबर्-मासतः २०१४ तमस्य वर्षस्य मे-मासपर्यन्तं व्याप्तः अस्ति