बेंगलुरु, कर्नाटक, भारत (NewsVoir)

भारतं तीव्रजलसंकटेन सह ग्रस्तः इति सर्वविदितं यत् आर्थिकवृद्धिं, आजीविकां, कल्याणं च प्रभावितं करोति, पर्यावरणस्वास्थ्यस्य विषये किमपि न वक्तव्यम्। अस्य आव्हानस्य तात्कालिकतां ज्ञात्वा द आर्ट् आफ् लिविंग् इति संस्था उल्लेखनीयरूपेण सक्रियताम् अवाप्तवती अस्ति । २०१३ तमे वर्षे एव एषा संस्था देशे सर्वत्र परिवर्तनकारीजलक्रान्तिं कुर्वती अस्ति, विस्मृतानां नद्यः, शुष्कभूमिः च जीवनं पुनः स्थापयति यथा प्रख्यातः मानवीयः आध्यात्मिकः च नेता श्रीश्रीरविशङ्करः वदति, “अस्माकं जीवितं जलस्य उपरि निर्भरं भवति। अस्माकं प्राणशक्तेः आधारः अस्ति । अस्माभिः जलस्य स्रोतस्य रक्षणं, पोषणं च आवश्यकम्” इति ।

भारत जल +वे बनाने के लिए स्थायि जल प्रबन्धनकर्नाटकस्य उष्ट्रदृश्यात् आरभ्य राजस्थानस्य शुष्कमैदानपर्यन्तं संस्थायाः नदीकायाकल्पपरियोजनाभिः कोटिजनानाम् आशाः वर्तन्ते, येन १९,४०० ग्रामेषु ३४.५ मिलियनतः अधिकानां जीवनानां प्रभावः अभवत् ९२,००० तः अधिकानां भूजलपुनर्भरणसंरचनानां निर्माणेन, जलनिकायेभ्यः २७० लक्षघनमीटर्-परिमितस्य गादस्य निष्कासनेन, ५९,००० वर्गकिलोमीटर्-भूमिस्य पुनरुत्थानेन च, एताः उपक्रमाः प्रभावशालिनः १७४.०२ अरबलीटरजलस्य संरक्षणं कुर्वन्ति - तथा च संख्याः निरन्तरं वर्धन्ते .

द आर्ट आफ् लिविंग इत्यस्य दृष्टिकोणं यत् विशिष्टं करोति तत् तस्य समग्रदृष्टिः । सर्वकारीयसंस्थाः, निगमसाझेदाराः, गैरसरकारीसंस्थाः, स्थानीयसमुदायः च एकत्र आनयन् तेषां स्थायिजलप्रबन्धनस्य खाका निर्मितः अस्ति तेषां सफलता केवलं जलस्य संरक्षणे एव नास्ति अपितु समृद्धानां पारिस्थितिकीतन्त्राणां, लचीलसमुदायस्य च निर्माणे एव भवति । एषः तरङ्गप्रभावः सम्पूर्णे भारते जीवनं वातावरणं च परिवर्तयति, अस्माकं समयस्य एकस्याः तात्कालिकस्य आव्हानस्य सम्बोधनाय एकं शक्तिशालीं प्रतिरूपं प्रदाति |.

संगरेड्डी जिला, तेलंगाना : जलतारा सह जलस्य अभावस्य निवारणम्वर्षाजलस्य संग्रहणं वर्धयितुं, सीएसआर-सहकार्यद्वारा भूजलस्तरं वर्धयितुं तेलङ्गाना-राज्यस्य संगरेड्डी-नगरे १,००० जलतारा-संरचनानां निर्माणं क्रियते अद्यपर्यन्तं ३०० पुनर्चार्जसंरचनानि सम्पन्नानि सन्ति, अवशिष्टं कार्यं निरन्तरं प्रचलति ।

एते जलसंरक्षणकार्यक्रमाः स्थायिजलप्रबन्धने उत्कृष्टतायाः आदर्शरूपेण प्रकाशन्ते, भूजलक्षयस्य कृषिचुनौत्यस्य च निवारणाय क्रान्तिकारीदृष्टिकोणं प्रददति जीवनकला एतेषां उपक्रमानाम् माध्यमेन जीवन्तानाम्, लचीलानां समुदायानाम् आधारं स्थापितवती, अपारप्रगतेः पूर्वानुमानं स्थापयति। नवीनतायाः सह सहकार्यस्य मिश्रणं कृत्वा संस्था प्रदर्शयति यत् वयं कथं प्रभावीरूपेण पर्यावरणीयबाधानां सामना कर्तुं शक्नुमः, तत् पारयितुं च शक्नुमः।

४४,००० महिला नागनाढी को पुनरुत्थान - २० वर्ष शुष्क काल के बाद!तमिलनाडुराज्यस्य वेल्लोरनगरे आर्ट आफ् लिविंग् इत्यस्य नागानाढी नदी कायाकल्पपरियोजना पारिस्थितिकीपुनर्स्थापनं सामाजिकपरिवर्तनं कथं चालयितुं शक्नोति इति एकं दीप्तिमत् उदाहरणम् अस्ति। अस्याः उपक्रमस्य गहनः प्रभावः अभवत्, युगपत् नदीं पुनः सजीवं कृत्वा महिलानां सशक्तिकरणं कृतम् । महात्मागान्धी राष्ट्रियग्रामीणरोजगारगारण्टीकानूनस्य (मग्नरेगा) धन्यवादेन ४४,००० तः अधिकाः महिलाः न केवलं रोजगारं आयस्थिरतां च प्राप्तवन्तः अपितु आवश्यककौशलमपि प्राप्तवन्तः। द आर्ट आफ् लिविंग् इत्यनेन प्रदत्तेन क्षमतानिर्माणेन, तकनीकीप्रशिक्षणेन च एताः महिलाः प्रभावीरूपेण परियोजनायाः नेतृत्वं कृतवन्तः, यस्याः प्रतिकृतिः अधुना तमिलनाडुदेशस्य १५ जिल्हेषु कृता, येन २५ नदीधाराणां कायाकल्पः अभवत्

परियोजनायाः प्रभावः प्रमुखानां व्यक्तिनां ध्यानं आकर्षितवान् अस्ति । प्रधानमन्त्री नरेन्द्र मोदी इत्यनेन स्वस्य "मन की बात" इत्यस्मिन् प्रकाशितम्, नागनाढी नदी कायाकल्पप्रतिरूपं सम्पूर्णे राज्ये समानप्रयत्नानाम् एकं मानदण्डरूपेण मान्यतां दत्तम्।तमिलनाडुस्य राज्यपालः आर.एन.रविः अपि द आर्ट आफ् लिविंग इत्यस्य असाधारणं योगदानं स्मरणीयपुरस्कारेण स्वीकृतवान्, पर्यावरणीयसामाजिकक्षेत्रयोः परियोजनायाः महत्त्वपूर्णसाधनानां उत्सवः।

यथा यथा विश्वं वर्धमानपर्यावरणदबावानां सामनां करोति तथा द आर्ट् आफ् लिविंग् इत्यस्य जलसंरक्षणकार्यक्रमाः महतीं आशां प्रददति । तृणमूलप्रयत्नानाम् अभिनवसमाधानैः सह संयोजनेन ते दर्शयन्ति यत् बृहत्परिमाणेन परिवर्तनं तदा सम्भवति यदा समुदायाः उत्तमभविष्यस्य साझीकृतदृष्ट्या एकत्र आगच्छन्ति। एषः तरङ्गप्रभावः सम्पूर्णे भारते जीवनं वातावरणं च परिवर्तयति, अस्माकं समयस्य एकस्याः तात्कालिकस्य आव्हानस्य सम्बोधनाय एकं शक्तिशालीं प्रतिरूपं प्रदाति |.आन्ध्रस्य नद्यः पुनरुत्थानम् : जलपुनर्स्थापनं प्रति साहसिकं सोपानम्

आन्ध्रप्रदेशनदीकायाकल्पपरियोजना वनानां कटनं, मृदाक्षरणं, अतिप्रयोगः, अप्रत्याशितवृष्टिः च इति कारणेन नद्यः भूजलस्य च क्षीणतायाः दबावपूर्णस्य विषयस्य निवारणं कुर्वती अस्ति अभिनवप्रबन्धितजलस्तरपुनर्भार (MAR) तकनीकैः सह जलवायुपरिवर्तनात् रक्षणं कर्तुं अस्य उद्देश्यम् अस्ति । राज्यपञ्चायतराजविभागैः मनरेगा च सह साझेदारीरूपेण परियोजना स्थले प्रभावशालिनः परिवर्तनं चालयति। पंचायतराजस्य आयुक्तस्य द आर्ट आफ् लिविंग् इत्यस्य च मध्ये नवहस्ताक्षरितः एमओयू सशक्तं सर्वकारीयपृष्ठपोषणं प्रतिबिम्बयति, यत्र कुड्डापाहस्य अनन्तपुरस्य च सम्पूर्णनदीबेसिन् पुनः सजीवीकरणे केन्द्रितम् अस्ति। कदपानगरे प्रथमचरणस्य प्रशिक्षणं सम्पन्नम् अस्ति, मुद्दनूरमण्डले कार्यं आरभ्यते, यत्र १,००० रिचार्जसंरचनानां उदयः भवितुं निश्चितः अस्ति - येषु ४०० पूर्वमेव भेदं जनयन्ति।

सामाजिक परियोजना जीवितुं कला विषयेविश्वप्रसिद्ध मानवतावादी एवं आध्यात्मिक नेता गुरुदेव श्री श्री रविशंकर से प्रेरित; द आर्ट आफ् लिविंग् इति संस्था विभिन्नानां उपक्रमानाम् अङ्गीकारं करोति; जलसंरक्षणं, स्थायिकृषिः, वनीकरणं, निःशुल्कशिक्षा, कौशलविकासः, महिलासशक्तिकरणं, एकीकृतग्रामविकासः, नवीकरणीय ऊर्जा, अपशिष्टप्रबन्धनं च समाविष्टम् अस्ति एतेषां बहुपक्षीयप्रयत्नानाम् माध्यमेन द आर्ट् आफ् लिविंग् सकारात्मकसामाजिकपर्यावरणप्रभावं निर्मातुं प्रयतते, सर्वेषां कृते अधिकं स्थायित्वं सामञ्जस्यपूर्णं च भविष्यं पोषयति।

इदं सम्पूर्णे भारते द आर्ट आफ् लिविंग् इत्यस्य परिवर्तनकारीजलसंरक्षणकार्यस्य ५ भागस्य अन्वेषणस्य द्वितीयः भागः अस्ति ।

अनुसरणं कुर्वन्तु: www.instagram.com/artofliving.sp/यथा: www.facebook.com/artoflivingsocialprojects

ट्वीट्: twitter.com/artofliving_sp

सन्देशः www.linkedin.com/showcase/artofliving-sp.