सूचकाङ्कस्य खनन-निर्माण-विद्युत्-क्षेत्रस्य वृद्धि-दराः २०२४ तमस्य वर्षस्य मे-मासे क्रमशः ६.६ प्रतिशतं, ४.६ प्रतिशतं, १३.७ प्रतिशतं च अभवन्, गतवर्षस्य तस्मिन् एव मासे

विनिर्माणक्षेत्रस्य अन्तः २०२४ तमस्य वर्षस्य मेमासस्य कृते आईआईपी-वृद्धौ शीर्षत्रयस्य सकारात्मकयोगदानस्य विकासस्य दरः "मूलधातुनां निर्माणम्" (७.८ प्रतिशतं), “औषधानां, औषधीयरासायनिकानाम्, वनस्पतिजन्यपदार्थानाम् निर्माणम्” ( ७.५ प्रतिशतं), तथा "विद्युत्साधनानाम् निर्माणम्" (१४.७ प्रतिशतं) इति आधिकारिक-आँकडानां अनुसारम् ।

उपयोगाधारितवर्गीकरणस्य आँकडानि दर्शयन्ति यत् रेफ्रिजरेटर्, वाशिंग मशीन्, टीवी इत्यादीनां उपभोक्तृणां टिकाऊवस्तूनाम् उत्पादनं १२.३ प्रतिशतं वर्धितम् यत् वर्धमानस्य अर्थव्यवस्थायां एतेषां वस्तूनाम् माङ्गल्यस्य सकारात्मकं संकेतं वर्तते।

परन्तु पूंजीवस्तूनाम् उत्पादनं, येषु मालस्य उत्पादनं कुर्वन्ति यन्त्राणि सन्ति तथा च, अर्थव्यवस्थायां घटमानं वास्तविकं निवेशं प्रतिबिम्बयन्ति, तस्य उत्पादनं २.५ प्रतिशतं वर्धितम्

साबुन-प्रसाधन-सामग्री इत्यादीनां अस्थायि-उपभोक्तृवस्तूनाम् उत्पादनं २.३ प्रतिशतं वर्धितम् ।

आधारभूतसंरचनानिर्माणसम्बद्धवस्तूनाम् २०२४ तमस्य वर्षस्य मेमासे ६.९ प्रतिशतं सीमान्तवृद्धिः अभवत् ।

आईआईपी-दृष्ट्या मापिता कारखानानां उत्पादनवृद्धिः २०२३ तमस्य वर्षस्य मेमासे ५.७ प्रतिशतं वर्धिता आसीत् ।