लाहौर, ६४ वर्षीयः भारतीयः नागरिकः, यः ४५० तः अधिकानां सिक्खजनानाम् एकस्य समूहस्य भागः आसीत्, यः धार्मिकतीर्थयात्रायै पाकिस्तानदेशं गतवान्, सः वागाह-अट्टरीसीमायां प्रत्यागत्य हृदयघातेन पीडितः इति कथ्यते इति कथ्यते इति क मंगलवासरे मीडिया रिपोर्ट्।

पञ्जाबस्य अमृतसरतः देवसिंहसिद्धुः महाराजारञ्जीतसिंहस्य १८५ तमे पुण्यतिथिसमारोहे भागं ग्रहीतुं धार्मिकसंस्कारं कर्तुं च पाकिस्तानम् आगतः इति द एक्स्प्रेस् ट्रिब्यून् वृत्तपत्रे उक्तम्।

अन्यैः सिक्खतीर्थयात्रिकैः सह भारतं प्रत्यागत्य सिद्धुः भारतीयप्रवासभवने हृदयघातः जातः इति कथ्यते । तत्कालं चिकित्सासहायतां प्राप्य अपि सः पुनः सजीवः कर्तुं न शक्तवान् इति प्रतिवेदने उक्तम्।

गतसप्ताहे महाराजारञ्जीतसिंहस्य पुण्यतिथिसम्बद्धेषु उत्सवेषु भागं ग्रहीतुं भारतात् न्यूनातिन्यूनं ४५५ सिक्खजनाः अत्र आगताः।

सिक्खसाम्राज्यस्य प्रथमशासकस्य महाराजारञ्जीतसिंहस्य पुनर्स्थापितायाः प्रतिमायाः अपि अनावरणं कृतवान् यस्याः पूर्वं धार्मिक-उग्रवादिनः क्षतिग्रस्ताः आसन्, तस्याः अनावरणं अपि करतारपुर-साहब-नगरे ४५० तः अधिकाः आगन्तुक-भारतीय-सिक्ख-जनानाम् उपस्थितौ अभवत्

महाराजा रणजीतसिंहस्य नवपाद-उच्चा कांस्यप्रतिमा प्रथमवारं २०१९ तमे वर्षे तस्य ‘समाधि’-समीपे लाहौर-दुर्गे स्थापिता ।तहरीक-ए-लब्बैक-पाकिस्तानस्य (TLP) कार्यकर्तृभिः द्विवारं तस्य तोड़फोड़ः कृतः

पञ्जाबस्य महान् सिक्खशासकस्य प्रतिमा संयुक्तराज्यस्य एकस्मात् निकायस्य प्रान्तस्य जनानां कृते उपहारः आसीत् ।

महाराजा रणजीतसिंहः १९ शताब्द्याः आरम्भे वायव्यभारतीय उपमहाद्वीपे शासनं कृतवान् सिक्ख साम्राज्यस्य स्थापनां कृतवान् ।