भारते नवीदिल्लीनगरे बुधवासरे ऋणदातृराष्ट्रानां समूहेन सह श्रीलङ्कादेशस्य ऋणपुनर्गठनसम्झौतेः स्वागतं कृत्वा दीर्घकालीननिवेशानां प्रवर्धनं सहितं द्वीपराष्ट्रस्य आर्थिकपुनरुत्थानस्य समर्थनं निरन्तरं करिष्यति इति उक्तम्।

श्रीलङ्कादेशस्य ऋणस्य पुनर्गठनस्य योजनां अन्तिमरूपेण निर्धारयितुं गतवर्षस्य एप्रिलमासे निर्मितस्य आधिकारिकऋणदातृसमितेः सहअध्यक्षेषु भारतम् अन्यतमम् अस्ति।

श्रीलङ्का-सर्वकारेण उक्तं यत् भारत-चीन-सहितैः स्वद्विपक्षीय-ऋणदातृभिः सह ५.८ अरब-डॉलर्-रूप्यकाणां ऋणपुनर्गठन-सम्झौतां दीर्घकालं यावत् विलम्बितम् अस्ति।

विदेशमन्त्रालयेन उक्तं यत्, अनेकेषु दौरेषु सङ्गतिषु अनन्तरं ओसीसी इत्यनेन जूनमासस्य २६ दिनाङ्के ऋणपुनर्गठनस्य विषये सहमतिपत्रे हस्ताक्षरं कृतम्।

तया उक्तं यत् एषः माइलस्टोन् श्रीलङ्कादेशेन स्वस्य अर्थव्यवस्थायाः स्थिरीकरणे सुधारस्य विकासस्य च दिशि गमनस्य दृढप्रगतेः प्रदर्शनं करोति।

"ओसीसी-सङ्घस्य सह-अध्यक्षेषु अन्यतमः इति नाम्ना फ्रान्स्-जापान-देशयोः सह भारतं श्रीलङ्का-अर्थव्यवस्थायाः स्थिरीकरणाय, पुनर्प्राप्त्यै, विकासाय च स्वस्य प्रतिबद्धतायां दृढः अस्ति" इति तया उक्तम्

"एतत् भारतस्य श्रीलङ्कादेशाय ४ अरब डॉलरस्य अपूर्ववित्तीयसमर्थनेन अपि प्रदर्शितम्। भारतम् अपि प्रथमं ऋणदातृराष्ट्रम् आसीत् यत् IMF (International Monetary Fund) इत्यस्मै वित्तपोषणस्य आश्वासनं प्रसारितवान् यत् श्रीलङ्कायाः ​​कृते IMF कार्यक्रमस्य सुरक्षिततायै मार्गं प्रशस्तं कृतवान्। एमईए इत्यनेन विज्ञप्तौ उक्तम्।

तत्र उक्तं यत्, "भारतः श्रीलङ्कायाः ​​आर्थिकपुनरुत्थानस्य समर्थनं निरन्तरं करिष्यति यत्र तस्य प्रमुखेषु आर्थिकक्षेत्रेषु दीर्घकालीननिवेशस्य प्रचारः अपि अस्ति।"

गतवर्षस्य २० मार्च दिनाङ्के श्रीलङ्कादेशस्य कृते विस्तारिते कोषसुविधायाः (ईएफएफकार्यक्रमस्य) कृते IMF-संस्थायाः अनुमोदनस्य अनन्तरं द्वीपराष्ट्रस्य द्विपक्षीयऋणदातृणां मध्ये वार्तायां कृत्वा तस्य ऋणस्य पुनर्गठनस्य योजनां अन्तिमरूपेण निर्धारयितुं ओसीसी आरब्धा।

श्रीलङ्कादेशे २०२२ तमे वर्षे घोरः आर्थिकसंकटः अभवत् ।तस्य विदेशीयविनिमयभण्डारस्य पतनेन देशः विदेशीयऋणं न स्वीकृतवान् । भारतेन अन्ये च बहवः देशाः श्रीलङ्कादेशाय परिस्थितेः निवारणाय साहाय्यं प्रसारितवन्तः ।