मन्त्री सोनोवालः शुक्रवासरे विझिन्जाम-बन्दरे प्रथमस्य मातृजहाजस्य आधिकारिकरूपेण स्वागतं कृतवान्, यत्र अदानी-बन्दरगाहस्य प्रबन्धनिदेशकः करण-अदानी, केरल-मुख्यमन्त्री पिनारायी विजयः इत्यादीनां गणमान्यजनानाम् उपस्थितौ।

"विझिन्जाम-अन्तर्राष्ट्रीय-समुद्री-बन्दरगाहः भारतस्य प्रथमः गहन-समुद्र-अन्तर्राष्ट्रीय-कंटेनर-ट्रांसशिप्मेण्ट्-टर्मिनल् अस्ति । आधुनिक-बन्दर-अन्तर्निर्मित-संरचना-निर्माणे, रसद-व्ययस्य न्यूनीकरणे, पारगमन-समयस्य रक्षणाय, विदेशीय-ट्रांसशिप्-प्रति अस्माकं निर्भरतां न्यूनीकर्तुं च एपीएसईजेड्-इत्यस्य बहुमूल्यं योगदानं कृत्वा अपि अहं अभिनन्दनं कर्तुम् इच्छामि।" बन्दरगाहाः" इति मन्त्री अवदत् ।

सोनोवालः अजोडत् यत्, एषा बन्दरगाहपरियोजना दर्शयति यत् केन्द्रस्य, निजीक्षेत्रस्य, राज्यस्य च मध्ये सफला सार्वजनिकनिजीसाझेदारी कथं अस्माकं समुद्रीयक्षेत्रस्य प्रचण्डक्षमतां मुक्तुं शक्नोति।

मन्त्री अन्तर्राष्ट्रीय-एक्सिम्-व्यापार-मार्गाणां समीपे विझिन्जाम-बन्दरगाहः सामरिकरूपेण कथं स्थितः इति दर्शितवान् ।

"अस्य गहनं मसौदासुविधा उपयोक्तृभ्यः अनेके परिचालनलाभान् प्रदास्यति ये जहाजयानमार्गाणां एक्सिमव्यापारिणां च कृते बन्दरगाहस्य प्राधान्यगन्तव्यस्थानरूपेण स्थापयितुं साहाय्यं करिष्यन्ति" इति सः अवदत्।

"मम विश्वासः अस्ति यत् मेगा-आकारस्य कंटेनर-जहाजानां सेवां कर्तुं बन्दरगाहस्य क्षमता, अन्यैः सेवाभिः सह यत् सः प्रदाति, कोलम्बो-सिङ्गापुर-इत्यादीनां विद्यमानानाम् ट्रांसशिपमेण्ट्-केन्द्राणां कृते कठोर-प्रतिस्पर्धां प्रदास्यति। अहं कोलम्बो-नगरात् अन्तर्राष्ट्रीय-ट्रांसशिपमेण्ट्-मालस्य सकारात्मक-परिवर्तनस्य प्रतीक्षां करोमि तथा च सिङ्गापुरतः विझिन्जामनगरस्य अस्य बन्दरगाहपर्यन्तं" इति मन्त्री अवलोकितवान् ।

सोनोवालः अवदत् यत्, "उदयमानस्य भू-राजनैतिक-परिदृश्ये, समुद्रीयव्यापारं प्रभावितं कुर्वन्, एतत् बन्दरगाहं वैश्विक-आपूर्ति-शृङ्खलायां व्यवधानं न्यूनीकर्तुं प्रमुख-नौकायान-रेखाभ्यः व्यवहार्यं विकल्पं विकल्पं च प्रदास्यति।

प्रथमस्य मातृजहाजस्य आगमनेन अदानीसमूहस्य विझिन्जाम-बन्दरगाहेन भारतं विश्वबन्दरगाहव्यापारे गुलेलरूपेण स्थापितं यतः वैश्विकरूपेण एतत् बन्दरगाहं षष्ठं वा ७ वा स्थानं प्राप्स्यति।

परियोजनायाः द्वितीयतृतीयचरणं २०२८ तमे वर्षे सम्पन्नं भवितुं योजना अस्ति, विश्वस्य हरिततमेषु बन्दरगाहेषु अन्यतमं भविष्यति ।

"केरलदेशे एतादृशं उत्तमं बन्दरगाहं विकसितुं एतत् विलक्षणं पराक्रमं प्राप्तुं अदानीसमूहं अभिनन्दयामि। मम विश्वासः अस्ति यत् विझिन्जाम-अन्तर्राष्ट्रीय-समुद्री-बन्दरस्य प्रदर्शनं विश्वस्य सर्वोत्तम-बन्दरगाहस्य सममूल्यं नूतनं मानदण्डं स्थापयिष्यति तथा च वैश्विकसमुद्रीमानचित्रस्य शीर्षस्थाने देशं स्थापयितुं साहाय्यं कुर्वन्ति" इति मन्त्री बोधितवान्।

२०२८-२९ तमवर्षपर्यन्तं यदा अस्याः परियोजनायाः चत्वारः अपि चरणाः सम्पन्नाः भविष्यन्ति तदा केरलसर्वकारेण अदानीविझिन्जमबन्दरेण च बृहत्परिमाणस्य पीपीपी-परियोजनायाः अस्मिन् उत्कृष्टे उदाहरणे कुलम् २०,००० कोटिरूप्यकाणां निवेशः कृतः भविष्यति