गुप्तचर-ब्यूरो-निदेशकः तपनकुमार-डेका अवदत् यत् - "वर्तमानवास्तविकतानां प्रतिनिधित्वं न करोति इति सुरक्षापरिषदः प्राधिकरणेन मूलभूतं कस्यापि क्रियाकलापस्य विषये वयं सावधानतायाः आह्वानं कुर्मः।

अद्यैव अत्र संयुक्तराष्ट्रसङ्घस्य पुलिसप्रमुखशिखरसम्मेलने (UNCOPS) स्वस्य सम्बोधने सः अवदत् यत् यतः अन्तर्राष्ट्रीयशान्तिसुरक्षायाः निर्वाहस्य उत्तरदायी अस्ति, अतः "सुरक्षापरिषदः द्वयोः सदस्यतायाः विस्तारयुक्तः सुधारितः निकायः इति महत्त्वपूर्णम् स्थायी तथा अस्थायी वर्ग"।

सः तस्य सदस्यतायां क्षेत्रीय-असन्तुलनस्य असन्तुलनं "सुरक्षापरिषदः कार्यस्य आर्धाधिकं कार्यं आफ्रिकादेशे केन्द्रितम् इति दृष्ट्वा" दर्शितवान्

भारतं, सः अवदत्, आफ्रिकासङ्घस्य हस्ताक्षरदस्तावेजद्वयेन, एजुल्विनी सहमतिः, सिर्ते घोषणायाः च अनुरूपं आफ्रिकादेशस्य अधिकं प्रतिनिधित्वस्य निरन्तरं आह्वानं कुर्वन् अस्ति, येषु निर्वाचितवर्गे महाद्वीपस्य परिषदः सदस्यतां वर्धयितुं न्यूनातिन्यूनं दातुं च आग्रहः भवति स्थायी आसनद्वयम्।

सः अवदत् यत् यत्र शान्तिसेनाः कार्यं कुर्वन्ति तत्र सशस्त्रसङ्घर्षस्य स्वरूपं “अराज्यसशस्त्रसमूहानां” – कूटनीतिकभाषणेन यस्मिन् आतङ्कवादिनः अपि सन्ति, तत्र परिवर्तनं जातम् |.

तेषां संलग्नतायाः कारणात् "शान्तिरक्षणकार्यक्रमाः क्षेत्रीयवैश्विकगतिशीलतायाः समक्षं अधिकतया उजागरिताः येन तेषां जनादेशं कार्यान्वितुं तेषां प्रयत्नाः क्षीणाः भवन्ति" इति सः अवदत्।

डेका वर्तमानशान्तिरक्षणव्यवस्थायाः आलोचनां कृतवान् यत्र परिषदः जनादेशाः स्पष्टाः न सन्ति, शान्तिरक्षणकार्यक्रमेभ्यः दत्ताः संसाधनाः अपर्याप्ताः सन्ति, तथा च मिशनानाम् समाप्त्यर्थं निश्चिताः निर्गमनरणनीतयः नास्ति, येन शान्तिसेनाः सुरक्षाः खतरे भवन्ति।

"विभिन्नहितधारकाणां मध्ये जनादेशस्य व्याख्यायां मतभेदाः सन्ति, यस्य परिणामेण जनादेशप्रदानस्य अपर्याप्तता अपि च अस्माकं शान्तिसेनायाः सुरक्षायाः कृते खतरा भवति" इति सः अवदत्।

डेका इत्यनेन अपि उक्तं यत् “अत्यन्तं महत्त्वपूर्णं यत् संयुक्तराष्ट्रसङ्घस्य नेतृत्वस्य, आतिथ्यराष्ट्रस्य तथा च सैनिक/पुलिसयोगदानदातृदेशानां मध्ये निरन्तरं प्रभावी च समन्वयः भवतु” परिषदः जनादेशस्य प्रारूपणात् आरभ्य निर्गमनरणनीत्या मिशनस्य समाप्तिपर्यन्तं।

शान्तिरक्षणकार्यक्रमेभ्यः अपि पर्याप्तं साधनं दातव्यं इति सः अवदत्।

संयुक्तराष्ट्रसङ्घस्य शान्तिरक्षणकार्यक्रमेषु १५१ भारतीयपुलिसाः आसन्, यदा तु ५३८४ सैनिकाः नियोजिताः इति संयुक्तराष्ट्रसङ्घस्य आँकडानुसारम् ।

ऐतिहासिकदृष्ट्या संयुक्तराष्ट्रसङ्घस्य शान्तिरक्षणकार्यक्रमेषु भारतं कर्मचारिणां बृहत्तमं योगदानं दत्तवान् अस्ति ।

गतमासे शीर्षगुप्तचरब्यूरोपदे एकवर्षस्य विस्तारः दत्तः डेका "बहिःतः आरोपितसमाधानस्य भ्रमस्य" आलोचनां कृत्वा अवदत् यत् "भारते सर्वदा बोधयति यत् यत्र एतादृशं वातावरणं निर्मातुं राष्ट्रियप्रयत्नानाम् विकल्पः न भवितुम् अर्हति नागरिकाः सुरक्षिताः सन्ति।"

शान्तिरक्षकाणां उपस्थितेः प्रति आतिथ्यराष्ट्रानां समर्थनं क्षीणं भवति इति द्वन्द्वस्य मूलकारणानां सम्बोधने असफलतायाः प्रतिबिम्बम् अस्ति इति सः अपि अवदत्