नवीदिल्ली [भारत], भारतेन महामारीनां कृते देशस्य स्वास्थ्यव्यवस्थायाः सज्जतां वर्धयितुं एशियाविकासबैङ्केन सह १७ कोटि अमेरिकीडॉलर् नीतिआधारितऋणं हस्ताक्षरितम् इति केन्द्रीयवित्तमन्त्रालयेन उक्तम्।

वित्तमन्त्रालयस्य अनुसारं एतत् ऋणं भारतस्य स्वास्थ्यव्यवस्थायाः सज्जतां, भविष्ये महामारीणां प्रति प्रतिक्रियाक्षमतां च समेकयितुं सुदृढां च कर्तुं साहाय्यं करिष्यति।

भारतसर्वकारस्य मियो ओका च वित्तमन्त्रालयस्य आर्थिककार्याणां विभागस्य संयुक्तसचिवः जूही मुखर्जी इत्यनेन मंगलवासरे 'लचील-परिवर्तनीय-स्वास्थ्य-प्रणाली-कार्यक्रमस्य कृते सुदृढानि मापनीयानि च कार्याणि (उपकार्यक्रमः १)' इति ऋणसम्झौते हस्ताक्षरं कृतम् , एडीबी कृते एडीबी इत्यस्य भारतनिवासी मिशनस्य देशनिदेशकः।

मन्त्रालयस्य अनुसारं एडीबी कार्यक्रमः रोगनिगरानीयं अधिकं सुदृढं कर्तुं, स्वास्थ्यव्यावसायिकानां पर्याप्ततां गुणवत्तां च सुनिश्चित्य, जलवायुप्रतिरोधी जनस्वास्थ्यमूलसंरचनासेवाप्रदानं च प्रवर्तयितुं सर्वकारस्य सततं प्रयत्नानाम् सहायतां करिष्यति।

"एतस्य नीति-आधारित-ऋणस्य माध्यमेन एडीबी नीति-विधायक-संस्थागत-शासन-संरचनानां च अन्तराल-पूरणे सर्वकारेण सहायं करिष्यति तथा च महामारी-सज्जतां प्रतिक्रियां च सुदृढं कर्तुं गुणवत्तापूर्णं किफायती-स्वास्थ्य-सेवानां सार्वत्रिक-प्रवेशं प्रदातुं भारतस्य लक्ष्ये योगदानं करिष्यति। विश्वबैङ्कस्य अधिकारी मियो ओका अवदत्।

मन्त्रालयेन इदमपि उक्तं यत् एषः कार्यक्रमः राष्ट्रियस्वास्थ्यनीतिः २०१७, प्रधानमन्त्री आयुषमानभारतस्वास्थ्यमूलसंरचनामिशनं (पीएम-अभिम), राष्ट्रिय एकस्वास्थ्यमिशनं, मानवसंसाधनं सुदृढं कर्तुं सर्वकारस्य प्रयत्नाः च समाविष्टाः प्रमुखाः सर्वकारीययोजनासु उपक्रमेषु च लंगरिताः भविष्यन्ति स्वास्थ्याय (HRH)।

कार्यक्रमस्य माध्यमेन लक्षितसुधारक्षेत्रेषु रोगनिगरानीयं बहुक्षेत्रीयप्रतिक्रिया च सुदृढीकरणं, स्वास्थ्याय मानवसंसाधनानाम् सुदृढीकरणं, जलवायुप्रतिलचीलतां जनस्वास्थ्यसंरचनानां विस्तारः, अभिनवसेवाप्रदानं च अन्तर्भवति

कार्यक्रमः राज्य, संघ, महानगरीयस्तरयोः संक्रामकरोगनिगरानीयाः प्रयोगशालाजालस्य स्थापनायाः माध्यमेन, निर्धनानाम् कृते राष्ट्रियस्वास्थ्यकार्यक्रमानाम् निरीक्षणाय समन्वयाय च सुदृढदत्तांशप्रणालीनां निर्माणं कृत्वा जनस्वास्थ्यखततानां प्रभावीरूपेण प्रतिक्रियां दातुं रोगनिगरानीयप्रणालीं अपि सुदृढां करिष्यति, महिलाः, अन्ये च दुर्बलसमूहाः।

भारतस्य एकस्वास्थ्यपद्धतेः शासनं, उदयमानसंक्रामकरोगाणां प्रति बहुक्षेत्रीयप्रतिक्रिया च सुदृढं करिष्यति।

एडीबी नीतिसुधारस्य समर्थनं करिष्यति येन पर्याप्ताः सक्षमाः च स्वास्थ्यव्यावसायिकाः श्रमिकाः च सन्ति इति सुनिश्चितं भविष्यति। अस्मिन् एतादृशः कानूनः अन्तर्भवति यः परिचारिकाणां, धात्रीणां, संबद्धकार्यकर्तृणां, वैद्यानां च शिक्षायाः, सेवानां, व्यावसायिकव्यवहारस्य च मानकानां नियमनं, परिपालनं च करिष्यति

मन्त्रालयेन उक्तं यत् एषः कार्यक्रमः संक्रामकरोगाणां गम्भीररोगाणां च सेवासु सुधारं कर्तुं पञ्चसु राज्येषु एकीकृतजनस्वास्थ्यप्रयोगशालानां प्रबन्धने सहायकः भविष्यति तथा च जिलागम्भीरचिकित्साचिकित्सालयखण्डेषु सहायकः भविष्यति। एतत् हरित-जलवायु-लचील-स्वास्थ्यसेवा-सुविधानां स्थापनायां अन्तरक्षेत्रीय-शासकीय-संस्थायाः बहुक्षेत्रीय-कार्यदलस्य च सहायतां करिष्यति |. सेवाप्रदानार्थं नवीनसमाधानानाम् अपि समर्थनं भविष्यति।