नवीदिल्ली, भारतं, भूटानं च शुक्रवासरे पर्यावरणस्य जलवायुपरिवर्तनस्य च क्षेत्रे वायुगुणवत्ता, वन, वन्यजीवप्रबन्धनम्, क्षमतानिर्माणं च इति क्षेत्रेषु एकत्र कार्यं कर्तुं सहमतौ, नवीदिल्ली च द्वयोः देशयोः संयुक्तकार्यसमूहसमागमस्य सुझावः दत्ता।

ऊर्जा-प्राकृतिकसंसाधनमन्त्री जेम त्शेरिंग् इत्यस्य नेतृत्वे भूटानदेशस्य प्रतिनिधिमण्डलेन केन्द्रीयपर्यावरणराज्यमन्त्री कीर्तिवर्धनसिंहेन सह मिलित्वा वायुगुणवत्ता, जलवायुपरिवर्तनं, वनानि, प्राकृतिकसंसाधनाः, वन्यजीवाः, नवीकरणीय ऊर्जा च इति विषयेषु चर्चा कृता इति विज्ञप्तौ उक्तम्।

सिंहः भूटानदेशस्य मन्त्रिणः धन्यवादं दत्तवान् यत् सः भारतेन विश्वव्यापीरूपेण सप्तबृहद्बिडालजातीनां रक्षणाय संरक्षणाय च वैश्विकपरिकल्पनायां अन्तर्राष्ट्रीयबृहत्बिडालगठबन्धने सम्मिलितवान्।

सः अवदत् यत् भारतस्य भूटानस्य च भूगोलः, पारिस्थितिकीतन्त्रः अपि च लोकतन्त्रस्य साधारणमूल्यानि समानानि सन्ति। जलवायुपरिवर्तनं द्वयोः देशयोः सामान्यचिन्ता अस्ति इति सः अजोडत्।

त्शेरिंग् इत्यनेन सिंहं २०२४ तमस्य वर्षस्य एप्रिलमासे पारोनगरे व्याघ्रदृश्यसम्मेलनस्य सफलतया आयोजकत्वस्य विषये सूचितम् । सः अवदत् यत् भूटानदेशः पूर्वमेव कार्बननेगेटिवदेशः अस्ति, जलविद्युत्तः ऊर्जायाः प्रमुखं भागं प्राप्नोति।