नवीदिल्ली, भारतं, यूके च आतङ्कवादिनः सीमापारं आन्दोलनं सहितं सर्वेषु रूपेषु आतङ्कवादस्य दृढतया निन्दां कृतवन्तः, तथा च व्यापकरूपेण खतराणां निवारणाय अन्तर्राष्ट्रीयसहकार्यस्य सुदृढीकरणस्य आवश्यकतायां बलं दत्तवन्तः।

आतङ्कवादस्य चुनौती तस्य निवारणस्य च उपायाः प्रमुखतया आतङ्कवादविरोधिविषये भारत-यूके-संयुक्तकार्यसमूहस्य 16 तमे सत्रे प्रमुखतया अभवत् यत् मंगलवासरे दिल्लीनगरे अपि अभवत्।

विदेशमन्त्रालयेन उक्तं यत्, द्वयोः पक्षयोः स्वस्वक्षेत्रेषु क्षेत्रेषु च आतङ्कवादीनां अतिवादीनां च खतराणां मूल्याङ्कनं साझां कृतम् यत्र वैश्विकरूपेण अनुमोदितानां आतङ्कवादीनां संस्थानां व्यक्तिनां च खतराणि सन्ति।

तत्र उक्तं यत् भारतं ब्रिटेनं च आतङ्कवादस्य निवारणाय सहकार्यं अधिकं गभीरं कर्तुं सहमतौ।

"भारत-यूके-देशयोः आतङ्कवादस्य सर्वेषु रूपेषु दृढतया निन्दा कृता, यत्र आतङ्कवादिनः सीमापार-आन्दोलनम् अपि अस्ति, आतङ्कवादस्य निवारणाय व्यापकरूपेण निरन्तररूपेण च अन्तर्राष्ट्रीयसहकार्यस्य सुदृढीकरणस्य आवश्यकतायाः उपरि बलं दत्तम्, यू-चार्टर्-अन्तर्राष्ट्रीय-अनुसारम् कानूनम्" इति एमईए अवदत्।

तत्र उक्तं यत् आतङ्कवादस्य निवारणार्थं साधनरूपेण व्यक्तिगत आतङ्कवादिनः संस्थाः च निषेधस्य विषये अपि पक्षद्वयेन विचाराणां आदानप्रदानं कृतम्, तथैव बहुपक्षीयमञ्चेषु एकत्र कार्यं कर्तुं मार्गाः च।

"द्वयोः देशयोः सीटी (आतङ्कवादविरोधीचुनौत्ययोः: कट्टरतावादस्य हिंसक-उग्रवादस्य च प्रतिकारः; आतङ्कवादस्य वित्तपोषणस्य निवारणं; आतङ्कवादस्य कृते नवीन-उदयमान-प्रौद्योगिकीनां शोषणं निवारयितुं; कानूनप्रवर्तनं न्यायिकसहकार्यं च; सूचनासाझेदारी विमानन-समुद्री-सुरक्षा, " एमईए इत्यनेन विज्ञप्तौ उक्तम्।

एतानि साझीकृतानि आव्हानानि पूरयितुं द्विपक्षीयसहकार्यं अधिकं सुदृढं गभीरं च कर्तुं सहमतिः अभवत् इति तत्र उक्तम्।

वार्तायां भारतीयप्रतिनिधिमण्डलस्य नेतृत्वं एमईए-सङ्घस्य आतङ्कवादनिरोधस्य संयुक्तसचिवः के.डी.

एशिया-ओशिनिया-यूके-देशयोः आतङ्कवादविरोधीजालस्य प्रमुखः क्रिस फेल्टनः ब्रिटिशप्रतिनिधिमण्डलस्य नेतृत्वं कृतवान् ।