५१ वर्षीयः श्रमपक्षस्य राजनेता विदेशमन्त्री (ईएएम) एस.जयशङ्करेण सह वार्तालापं कृत्वा केयर स्टारमरस्य नेतृत्वे नूतनसर्वकारस्य प्रतिबद्धतां पुनः पुष्टिं कृतवान् यत् द्वयोः देशयोः मध्ये व्यापकं सामरिकं साझेदारी वर्धयितुं शक्नोति।

"यूके भारतं च अस्माकं जनानां, व्यापारस्य, संस्कृतिस्य च मध्ये गहनसम्बन्धैः सह एकां अद्वितीयं मैत्रीं साझां कुर्वन्ति। अस्माकं सम्बन्धस्य क्षमतां उद्घाटयितुं, सशक्ततरं गहनतरं च व्यापकं सामरिकं साझेदारी विकसितुं च मम मित्रेण डॉ. एस जयशङ्करेण सह वार्तालापं कर्तुं महान्" इति लम्मी अवदत् शनिवासरे सायंकाले।

ईएएम जयशङ्करः अवदत् यत् सः यूके-देशस्य विदेशसचिवेन सह वार्तालापं कृत्वा "आनन्दितः" अस्ति तथा च शीघ्रमेव व्यक्तिगतसमागमस्य प्रतीक्षां करोति।

पूर्वं दिवसे स्वस्य नियुक्तेः अनन्तरं स्वस्य प्राथमिकतानां रूपरेखां दत्त्वा नूतनः ब्रिटिशविदेशसचिवः अवदत् यत् नूतनः श्रमसर्वकारः जलवायुविषये यूरोपेण सह वैश्विकदक्षिणेन सह च "रीसेट्" इत्यनेन आरभ्यते।

लम्मी इत्यनेन प्रकाशितं यत् द्वितीयविश्वयुद्धात् परं कदापि अपेक्षया अधिकाः देशाः संघर्षे संलग्नाः सन्ति इति कारणेन विश्वं सम्प्रति "विशालचुनौत्यस्य" सामनां कुर्वन् अस्ति ।

"अयं सर्वकारः गृहे अस्माकं सुरक्षायै समृद्ध्यै च ब्रिटेनदेशं पुनः संयोजयिष्यति। अत्र विदेश-राष्ट्रमण्डल-विकासकार्यालये यत् भवति तत् अत्यावश्यकम्।"

"कूटनीतिः महत्त्वपूर्णा अस्ति। वयं यूरोपेण सह, जलवायुविषये, वैश्विकदक्षिणेन सह च रीसेट् कृत्वा आरभेमः। तथा च यूरोपीयसुरक्षा, वैश्विकसुरक्षा, ब्रिटिशवृद्धिः च प्रदातुं गियर-शिफ्ट् करिष्यामः" इति लैम्मी विज्ञप्तौ अवदत् शनिवासरे ब्रिटेनस्य विदेशमन्त्रालयेन।