नवीदिल्ली, द्विपक्षीयस्वास्थ्यसहकार्यं वर्धयितुं महत्त्वपूर्णं कदमम् अङ्गीकृत्य भारतं जापानं च जिनेवानगरे ७७ तमे विश्वस्वास्थ्यसभायाः (WHA) पार्श्वे एकस्याः बैठक्याः समये स्वसहकारिप्रयत्नाः अग्रे सारयितुं सहमतौ इति अधिकारिणः o सोमवासरे अवदन्।

२०१८ तमे वर्षे हस्ताक्षरितस्य सहकार्यस्य ज्ञापनस्य निर्माणार्थं राष्ट्रद्वयं स्वस्य प्रतिबद्धतायाः उपरि बलं दत्तवन्तौ इति ते अवदन्।

ध्यानस्य प्रमुखक्षेत्रेषु डिजिटलस्वास्थ्यम् इत्यादिषु नवीनक्षेत्रेषु सहकार्यस्य विस्तारः, स्वास्थ्यसेवायां, वृद्धानां परिचर्यायां कृत्रिमबुद्धेः (AI) उपयोगः, असंक्रामकरोगाणां निवारणं च अन्तर्भवति स्म

अस्याः उपक्रमस्य उद्देश्यं स्वस्थपरिणामेषु सुधारं कर्तुं प्रौद्योगिकीप्रगतेः लाभं ग्रहीतुं वर्तते तथा च वृद्धजनसंख्यायाः जीवनशैलीसम्बद्धानां रोगानाम् च वर्धमानानाम् आव्हानानां निवारणं करणीयम् इति अधिकारिणः अवदन्।

तेषां कृते आगामिनि संयुक्तकार्यसमूहसभायाः महत्त्वं प्रकाशितम् यत् एतेषां सहकारिपरियोजनानां विस्तृतनियोजनं कार्यान्वयनञ्च सुलभं करिष्यति।

तदतिरिक्तं भारतीयनर्सिंगव्यावसायिकानां जापानीभाषायां प्रशिक्षणं प्रति केन्द्रितं स्वस्य सततं कार्यक्रमं सुदृढं कर्तुं देशद्वयं निश्चितम् अस्ति।

एषः कार्यक्रमः नर्सानाम् रोजगारस्य अवसरानां कृते सज्जीकरणाय निर्मितः अस्ति i जापान, देशस्य स्वास्थ्यसेवाकार्यबलस्य आवश्यकतां सम्बोधयन् भारतीयव्यावसायिकानां कृते बहुमूल्यं करियरसंभावनाः प्रदातुं, ते अवदन्।