नवीदिल्ली, भारतं, चिली च परस्परं निकटतया सहकार्यं कर्तुं सहमताः सन्ति i प्रौद्योगिकी-सक्षम-अपराधानां, मादक-द्रव्य-व्यापारस्य, पारराष्ट्रीय-अपराधानां च निवारणे।

सोमवासरे चिलीराजदूतस्य जुआ अङ्गुलो इत्यस्य सीबीआई मुख्यालयस्य भ्रमणकाले विषयेषु चर्चा अभवत्।

सीबीआई-संस्थायाः वक्तव्ये उक्तं यत्, उभयपक्षेण प्रौद्योगिकी-सक्षम-अपराधानां निवारणार्थं क्षमता-निर्माणार्थं, आपराधिक-अनुसन्धान-प्रविधि-आदान-प्रदानार्थं, डिजिटल-न्यायिक-विज्ञानस्य उत्तम-प्रथानां साझेदारी-करणाय च कार्यशालानां संचालनस्य अन्वेषणं कर्तुं अपि निर्णयः कृतः।

प्रतिनिधिमण्डलस्य भागः आसीत् पुलिस अटैच पीडीआई (Policía De Investigacione De Chile) राफेल् आन्द्रेस् टेलेज् बेनुच्ची इत्यनेन सीबीआई-निदेशकः प्रवीण सूड् इत्यनेन सह चर्चा कृता

विशेषतः प्रौद्योगिकी-सक्षम-अपराधानां, मादक-द्रव्य-व्यापारस्य, पारराष्ट्रीय-अपराधानां च निवारणस्य क्षेत्रे सीबीआई-पीडीआई-योः मध्ये निकटसहकार्यस्य विषये उभयपक्षेण सहमतिः अभवत्

न्यायिकविषये विशेषज्ञतायाः आदानप्रदानार्थं सीबीआई-सङ्घस्य धन्यवादं दत्त्वा संगठित-अपराधस्य निवारणाय बेनुच्ची-महोदयेन सहकारि-प्रयत्नानाम् महत्त्वं बोधितं तथा च चिली-देशस्य पीडीआई-सहितं पूर्वं आयोजनानां व्यवस्थापनार्थं सीबीआइ-सङ्घस्य धन्यवादः कृतः

"चिली-देशस्य प्रतिनिधिमण्डलेन सीबीआई-संस्थायाः वैश्विक-सञ्चालन-केन्द्रस्य अपि भ्रमणं कृतम् । पुलिस-सहकार्यस्य सहकारि-रूपरेखां सुदृढां कर्तुं विचारः कृतः इति सीबीआई-वक्तव्ये उक्तम्।"

राजदूतः अङ्गुलोः सहकारिभावनायाः कृते सीबीआइ-संस्थायाः धन्यवादं दत्तवान्, सहकार्यं वर्धयितुं प्रतिबद्धतां च पुनः अवदत् । "कानूनप्रवर्तनसहकार्यस्य प्रभावशीलतां वर्धयितुं पक्षद्वयं सहमतम्" इति वक्तव्ये उक्तम्।