नवीदिल्ली [भारत], दिल्ली आबकारीनीतिप्रकरणे मुख्यमन्त्री अरविन्द केजरीवालस्य जमानतप्रदानस्य निष्पक्षन्यायालयस्य आदेशस्य विरुद्धं प्रवर्तननिदेशालयेन दिल्ली उच्चन्यायालये प्रस्तावः कृतः ततः परं आपनेता संजयसिंहः भाजपानेतृत्वेन सर्वकारस्य उपरि आक्षेपं कृतवान् यत् निम्नन्यायालयेन स्वस्य आदेशे उक्तं यत् ईडी "पक्षपातपूर्णवृत्त्या" कार्यं करोति।

सिंहः न्यायालयस्य आदेशस्य एकं भागं एक्स इत्यत्र स्वस्य पदेन सह संलग्नं कृत्वा अवदत् यत् भाजपायाः मौनं कृत्वा अरविन्द केजरीवालस्य आम आदमीपक्षस्य च क्षमायाचनां कर्तव्या।

"एतत् आदेशं पठित्वा मोदी भाजपा च पूर्णतया मौनं कृत्वा @ArvindKejriwal तथा @AamAadmiParty इत्येतयोः कृते क्षमायाचनां कुर्वन्तु। न्यायालयेन स्वस्य आदेशे ईडी इत्यस्य भूमिकायाः ​​विषये प्रश्नाः उत्थापिताः। 'न्यायालयेन आदेशे लिखितम् यत् ईडी क... अस्मिन् प्रकरणे पक्षपातपूर्णं मनोवृत्तिः' इति सिंहः X इत्यत्र लिखितवान् ।

पूर्वं दिवसे आप-नेता भाजपा-नेतृत्वेन केन्द्रसर्वकारस्य उपरि आघातं कृत्वा "व्यवस्थायाः उपहासं करोति" इति अवदत् ।

"मोदीसर्वकारस्य गुण्डाम् अवलोकयन्तु, निष्पक्षन्यायालयस्य आदेशः अद्यापि न आगतः, आदेशस्य प्रतिलिपिः अपि उपलब्धा नास्ति, तर्हि मोदीयाः ईडी उच्चन्यायालये कस्य आदेशस्य आव्हानं कर्तुं गतः? अस्मिन् देशे किं भवति? किमर्थम्।" किं भवन्तः न्यायव्यवस्थायाः उपहासं कुर्वन्ति मोदीजी, समग्रः देशः भवन्तं पश्यति" इति सः X.

https://x.com/संजयआजादSln/स्थिति/1804024508082246114

ततः पूर्वं काङ्ग्रेसनेता जयराम रमेशः केन्द्रीयसंस्थानां "स्थूलदुरुपयोगस्य" विषये केन्द्रसर्वकारस्य आलोचनां कृतवान्।

"गतदशवर्षेषु नरेन्द्रमोदी इत्यनेन सीबीआइ, ईडी इत्यादीनां केन्द्रीयजागृतिसंस्थानां घोररूपेण दुरुपयोगः कृतः। एताः एजेन्सीः निष्पक्षरूपेण कार्यं कर्तुं अर्हन्ति" इति सः अवदत्।

प्रवर्तननिदेशालयेन दिल्ली उच्चन्यायालये विशेषन्यायाधीशः (अवकाशन्यायाधीशः), राउस एवेन्यूजिल्लान्यायालयैः केजरीवालस्य जमानतप्रदानस्य आदेशं निरस्तं कर्तुं प्रस्तावः कृतः।

अरविन्द केजरीवालः अस्मिन् वर्षे मार्चमासस्य २१ दिनाङ्के गृहीतः आसीत् ।

मे १० दिनाङ्के सर्वोच्चन्यायालयेन तस्य लोकसभानिर्वाचनस्य प्रचारार्थं अनुमतिं दातुं जूनमासस्य प्रथमदिनपर्यन्तं अन्तरिमजमानतम् अनुमोदितम्। अन्तरिमजमानतस्य समाप्तेः अनन्तरं जूनमासस्य द्वितीये दिनाङ्के केजरीवालः आत्मसमर्पणं कृतवान् ।