चण्डीगढः, ए भाजपा ओबीसी मोर्चा नेता, अकाली दलस्य नेता, एनएसयूआई इत्यस्य पुञ्जा उपाध्यक्षः च शनिवासरे पञ्जाबस्य मुख्यमन्त्री भगवन्तमानस्य उपस्थितौ लोकसभानिर्वाचनस्य मध्यं आपपक्षे सम्मिलिताः।

भाजपा के अन्य पिछड़ा वर्ग (ओबीसी) मोर्चा के सचिव कुलदीप सिंह शांति तथा अनुसूचित जाति (एससी) प्रकोष्ठ (दोआबा) शिरोमणि अकाली दल के महासचिव गुरदर्शन लाल के आम आदमी पार्टी (आप) गुना में स्वागत मान के अनुसार क पार्टी कथन।

आप के जालंधर लोकसभा प्रत्याशी पवन कुमार टीनू एवं पार्टी के वरिष्ठ नेता राजविंदर कौर थिआरा सह मिलन समारोह के दौरान उपस्थित रहे।

मानः अवदत् यत् पञ्जाबस्य प्रत्येकस्य खण्डस्य जनाः आप-सङ्घस्य सदस्यतां प्राप्नुवन्ति यतः ते विगतवर्षद्वये आप-सर्वकारस्य कार्येण प्रभाविताः सन्ति, वक्तव्यस्य अनुसरणं कृत्वा।

सः अपि अवदत् यत् पञ्जाबस्य सर्वाणि १३ लोकसभासीटानि जित्वा दलं इतिहासं निर्मास्यति।

भारतीयराष्ट्रीयछात्रसङ्घस्य पंजाब-उपाध्यक्षः राहुशर्मा, यः अपि अस्मिन् अवसरे आप-सङ्घस्य सदस्यः अभवत्, सः आपस्य पंजाब-महासचिवस्य जगरूपसिंहसेखवानस्य उपस्थितौ पार्टीं ख मान्-मध्ये सम्मिलितः इति दलेन उक्तम्।