चण्डीगढ (पञ्जाब) [भारत], पंजाब भारतीय जनता पार्टी (भाजपा) अध्यक्ष सुनील जाखर शनिवासरे चण्डीगढ़स्य सेक्टर 37-ए इत्यस्मिन् राज्यमुख्यालये, लोकसभानिर्वाचनानां 2024 इत्यस्य कार्यप्रदर्शनस्य समीक्षां कर्तुं, रणनीतिं च सज्जीकर्तुं, एकां श्रृङ्खलां बैठकां करिष्यति तथा आगामि उपनिर्वाचननिर्वाचनानां विषये चर्चां कुर्वन्ति इति भाजपापञ्जाबस्य महासचिवः राकेशराथौरः अवदत्।

दिवसव्यापी सभायाः अध्यक्षता जाखरः प्रमुखनेतृणां उपस्थितौ करिष्यति, यत्र विजयरूपाणी, पूर्वसीएम गुजरातः, भाजपा पंजाबस्य प्रभारी च; नरिन्दर सिंह रैना, भाजपा पंजाब के सह प्रभारी डा. तथा मंथ्री श्रीनिवासुलु, प्रदेश महासचिव संगठन।

नेतारः उपनिर्वाचनं, आगामिस्थानीयनिकायनिर्वाचनं, सार्वजनिककार्यक्रमं च सहितं प्रमुखकार्यक्रमेषु चर्चां करिष्यन्ति, येन निर्वाचनरणनीत्याः व्यापकदृष्टिकोणं सुनिश्चितं भविष्यति। दलस्य सदस्यानां मध्ये दृढतया सज्जतां समन्वयं च सुनिश्चितं कर्तुं अपि अस्य सभायाः उद्देश्यम् अस्ति।

१५ जून दिनाङ्के प्रातः ११ वादने प्रथमा सभा लोकसभा प्रत्याशीभिः सह भविष्यति, तदनन्तरं रात्रौ १२:३० वादने जिलाध्यक्षैः सह सभा भविष्यति। राज्यकोर समूहस्य, लोकसभा प्रभारी तथा सहप्रभारी, लोकसभा समन्वयकः, सहसंयोजकः च संयुक्तसभा अपराह्णे ३ वादने आरभ्य राज्यकोर समूहस्य सभा केवलं सायं ५ वादने, २०६८ वादने एव भविष्यति। रथौरः समाप्तवान्।

चण्डीगढे २५०४ मतैः संजय टण्डन् विरुद्धं काङ्ग्रेसनेता मनीष तिवारी विजयं प्राप्तवान् । तिवारी २,१६,६५७ मतं प्राप्तवान्, टण्डन् २,१४,१५३ मतं प्राप्तवान् ।

५४३ सदस्यीयसंसदे १८ तमे लोकसभानिर्वाचनस्य परिणामघोषणया भाजपानेतृत्वेन एनडीए २९४ सीटानि, भारतखण्डस्य २३४ सीटानि च प्राप्तानि।