छत्रपतिसम्भजीनगरः, भारतीयकम्युनिस्टपार्टी (सीपीआई) तथा स्थानीयनिवासिनः शुक्रवासरे महाराष्ट्रस्य छत्रपतिसम्भजीनगरनगरे आन्दोलनं कृतवन्तः यत् छतस्य पतनस्य घटनायाः अनन्तरं विगतत्रयवर्षेभ्यः बन्दं कृतं नागरिकविद्यालयं पुनः आरभ्यत इति।

अनेकस्थानीयबालानां अभिभावकाः अवदन् यत् मुख्यामन्त्री माझी लडकी बहिनयोजनायाः अन्तर्गतं महिलाभ्यः आर्थिकसहायतां दातुं स्थाने राज्यसर्वकारेण एतत् सुनिश्चितं कर्तव्यं यत् एतत् विद्यालयं पुनः कार्यं आरभते।

भाकपा सदस्याः स्थानीयवासिनः च विद्यालयस्य बहिः आन्दोलनं कृतवन्तः।

आन्दोलनकारिणां मध्ये एकः अभय तक्सलः अवदत् यत्, "नगरस्य खोकडपुराक्षेत्रे स्थितं नगरपालिकाविद्यालयं तस्य छतस्य पतनस्य अनन्तरं गतत्रयवर्षेभ्यः निरुद्धम् अस्ति। अस्य विद्यालयस्य पुनर्निर्माणं करणीयम्, अत्र सीबीएसई-सञ्चालितस्य विद्यालयस्य आरम्भः करणीयः" इति। " " .

"मुख्यमन्त्री एकनाथशिण्डे राज्ये महिलाः स्वस्य 'लडकी बहिन' (प्रिया भगिनी) इति आह्वयति। तस्य भगिन्यः स्वसन्ततिभ्यः विद्यालयस्य आग्रहं कुर्वन्ति। वयं यत् आग्रहं कुर्मः तत् न प्राप्नुमः, यदा तु सर्वकारः अस्मान् यत् न प्राप्नुमः तत् ददाति।" आवश्यकता अस्ति" इति सः अवदत्।

लडकी बहिन योजनायाः १५०० रुप्यकाणि जनाः न इच्छन्ति। निजीविद्यालयेषु लक्षशः रुप्यकाणि ददति भगिन्यः धनं रक्षन्तु इति सः अपि अवदत्।

अन्यः आन्दोलनकारी योगिता पेर्करः अवदत् यत्, "लडकी बहिन योजना सफलतया कार्यान्विता भविष्यति इति संदिग्धम्। तस्य स्थाने अस्माकं क्षेत्रे विद्यालयस्य पुनर्निर्माणं सर्वकारेण कर्तव्यं यतः निजीविद्यालयानाम् शुल्कं दातुं वास्तवमेव कठिनम् अस्ति।

एकः नाज्नीनः अवदत् यत् विद्यालयस्य परिसरः कार्यं त्यक्तवान् इति कारणतः मद्यपानकर्तृणां प्रियं स्थानं जातम्।