अमेरिकीराष्ट्रीयस्वास्थ्यसंस्थायाः (NIH) वैज्ञानिकाः ओनिकोपैपिलोमा इति नाम्ना प्रसिद्धस्य सौम्यस्य नखविकृतेः उपस्थितेः आविष्कारं कृतवन्तः । वर्णपट्टिकायाः ​​अतिरिक्तं वर्णपरिवर्तनस्य अन्तर्निहितस्य नखस्य स्थूलीकरणं, नखस्य अन्ते स्थूलीकरणं च सह आगच्छति ।

एतेन दुर्लभस्य वंशानुगतविकारस्य निदानं भवितुं शक्नोति, यत् BAP tumor predisposition syndrome इति नाम्ना प्रसिद्धम् अस्ति, यत् cancerou ट्यूमरस्य विकासस्य जोखिमं वर्धयति इति ते अवलोकितवन्तः।

BAP1 जीनस्य उत्परिवर्तनं सिण्ड्रोमस्य चालनं करोति, “यत् सामान्यतया अन्यकार्ययोः मध्ये ट्यूमरसप्रेसररूपेण कार्यं करोति” इति JAM Dermatology पत्रिकायां प्रकाशितनिष्कर्षेषु प्रकाशितम्

सामान्यतया एषा स्थितिः केवलं एकं नखं प्रभावितं करोति । परन्तु ३५ परिवारेभ्यः BAP1 सिण्ड्रोमयुक्तानां ४ व्यक्तिनां अध्ययने प्रायः ८८ प्रतिशतं बहुनखेषु ओनिकोपैपिलोमा-ट्यूमरं प्रस्तुतं भवति ।

“एतत् निष्कर्षं सामान्यजनसङ्ख्यायां दुर्लभतया दृश्यते, अस्माकं विश्वासः अस्ति यत् नखपरिवर्तनस्य th उपस्थितिः बहुनखेषु ओनिकोपैपिलोमाः सूचयति, BAP1 ट्यूमरप्रवृत्तिसिण्ड्रोमस्य निदानस्य विचारं शीघ्रं कर्तव्यं इति एनआईएचस्य Nationa संस्थानस्य त्वचाविज्ञानपरामर्शसेवानां प्रमुखः एडवर्ड कोवेन् अवदत् गठिया तथा मांसपेशी-अस्थि-त्वक्-रोगाणां (NIAMS) ।

दलेन सुझावः दत्तः यत् मेलेनोमा अथवा अन्यस्य सम्भाव्यस्य BAP1-सम्बद्धस्य घातकत्वस्य व्यक्तिगतं वा पारिवारिकं वा इतिहासं यस्य रोगी अस्ति तस्मिन् रोगी नखपरीक्षणं विशेषतया मूल्यवान् भवितुम् अर्हति।