तेल अवीव [इजरायल], मध्यपूर्वस्य भ्रमणं कुर्वन् संयुक्तराज्यस्य विदेशसचिवः एण्टोनी ब्लिङ्केन् इजरायलस्य प्रधानमन्त्रिणा बेन्जामिन नेतन्याहू इत्यनेन सह एकस्मिन् सत्रे सम्पूर्णे गाजादेशे बन्धकप्रस्तावस्य विषये चर्चां कृतवान्, तथा च सम्पूर्णे गाजादेशे मानवीयसहायतावितरणं कृतवान् सोमवारं।

"विदेशसचिवः एण्टोनी जे ब्लिन्केन् अद्य जेरुसलेमनगरे इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन सह मिलितवान्। सचिवेन पुनः उक्तं यत् राष्ट्रपतिः बाइडेन इत्यनेन उल्लिखितस्य व्यापकप्रस्तावस्य पृष्ठे अमेरिका अन्ये च विश्वनेतारः स्थास्यन्ति यत् गाजादेशे तत्कालं युद्धविरामं जनयिष्यति, सर्वेषां बन्धकानां मुक्तिः, तथा च सम्पूर्णे गाजादेशे वितरणार्थं मानवीयसहायतायां महत्त्वपूर्णा निरन्तरं च वृद्धिः" इति अमेरिकीविदेशविभागेन आधिकारिकविज्ञप्तौ उक्तम्।

ब्लिन्केन् जूनमासस्य १०-१२ दिनाङ्कपर्यन्तं मिस्र-इजरायल-जोर्डन्-कतार-देशेभ्यः गमिष्यति ।

विदेशविभागस्य अनुसारं, "सचिवः इजरायलस्य सुरक्षायाः प्रति अमेरिकादेशस्य लोहवस्त्रप्रतिबद्धतां रेखांकितवान्, यत्र अक्टोबर् ७ दिनाङ्कः कदापि पुनरावृत्तिः न कर्तुं शक्यते इति सुनिश्चित्य अपि अस्ति।

परन्तु सः पुनः अवदत् यत् मेजस्य उपरि प्रस्तावितः इजरायलस्य उत्तरसीमायां शान्ततायाः सम्भावनायाः तालान् उद्घाटयिष्यति।

"सचिवः प्रधानमन्त्रीं द्वन्द्वोत्तरकालस्य योजनायै प्रचलितानां कूटनीतिकप्रयत्नानाम् विषये अद्यतनं कृतवान्, इजरायलीयानां प्यालेस्टिनीनां च दीर्घकालीनशान्तिं, सुरक्षां, स्थिरतां च प्रदातुं तेषां प्रयत्नानाम् महत्त्वं बोधयन्। सचिवः ब्लिङ्केन् इत्यनेन द्वन्द्वोत्तरकालस्य योजनायाः महत्त्वे अपि बलं दत्तम् द्वन्द्वस्य प्रसारं निवारयन्" इति विदेशविभागेन अजोडत्।

गतसप्ताहे ब्लिन्केन् इजरायलस्य रक्षामन्त्री योआव गैलन्ट्, इजरायलमन्त्री बेन्नी गन्ट्ज् च सह गाजादेशे पूर्णतया पूर्णतया च युद्धविरामं प्राप्तुं इजरायलस्य प्रस्तावस्य विषये भाषितवान्।

अमेरिकीसचिवः पुनः अवदत् यत्, बन्धकान् स्वप्रियजनेन सह पुनः मिलनस्य अतिरिक्तं, एषः प्रस्तावः इजरायलस्य दीर्घकालीनसुरक्षाहितं प्रवर्तयिष्यति, यत्र इजरायलस्य लेबनानदेशेन सह सीमायां शान्ततायाः सम्भावनायाः तालान् उद्घाटयितुं शक्यते यत् इजरायलीजनाः स्वगृहं प्रति प्रत्यागन्तुं शक्नुवन्ति।

इजरायल-हमास-देशयोः बन्धकविमोचनविषये प्रत्यक्षवार्ता किञ्चित्कालपूर्वं कतिपयेषु शर्तेषु असहमतिकारणात् स्थगितम् आसीत् ।

समूहस्य वक्तव्ये उक्तं यत् "अप्रत्यक्षवार्तालापस्य पूर्वसर्वपरिक्रमेषु मध्यस्थानां प्रयत्नानाम् निवारणे लचीलतां सकारात्मकतां च दर्शितवती" इति इजरायल्-देशः गाजा-देशे स्वस्य युद्धं निरन्तरं कर्तुं मासान् यावत् प्रचलति वार्तालापस्य आच्छादनरूपेण उपयुज्यते इति हमास-सङ्घः अवदत् ।

हमास-सङ्घस्य ७ अक्टोबर्-दिनाङ्के आक्रमणस्य अनन्तरं गाजा-देशे सङ्घर्षः अधिकः अभवत्, यत्र गाजा-पट्टिकातः इजरायल्-देशं प्रति प्रायः २५०० आतङ्कवादिनः सीमां भङ्गं कृतवन्तः, येन मृत्योः क्षतिः, बन्धकानां च जप्तता अभवत्

ततः परं इजरायल्-देशः, स्वस्य गाजा-आक्रमणस्य विशेषतां कृतवान् यत्, नागरिक-हत्यां न्यूनीकर्तुं प्रयत्नाः कुर्वन् सम्पूर्णं आतङ्कवादी-समूहं समाप्तुं लक्ष्यं कृत्वा हमास-सङ्घस्य आधारभूतसंरचनायाः लक्ष्यं कृतवान्

अद्यतनकाले संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् सोमवासरे (स्थानीयसमये) गाजानगरे स्थायियुद्धविरामस्य, बन्धकानां मुक्तेः च अमेरिकीप्रस्तावस्य विषये संकल्पमतदानं कृतवती।

अमेरिकादेशेन निर्मितः पाठः हमास-सङ्घः मे-मासस्य ३१ दिनाङ्के राष्ट्रपतिना जो बाइडेन् इत्यनेन घोषितं युद्धविरामप्रस्तावम् स्वीकुर्वन्तु इति आह्वयति यत् इजरायल्-देशेन पूर्वमेव स्वीकृतम् अस्ति ।

अयं प्रस्तावः उल्लेखनीयरूपेण १४ मतदानेन, शून्यविरोधेन, एकेन मतदानेन च मतदानेन स्वीकृतः, यतः देशः स्वस्य वीटो-शक्तिं न प्रयोक्तुं चितवान्

यः संकल्पः स्वीकृतः तस्य उद्देश्यं त्रयः चरणाः व्यापकं युद्धविरामसौदां प्राप्तुं भवति ।