लेबरपार्टी इत्यस्य भूस्खलनविजयेन यूके हाउस् आफ् कॉमन्स् इत्यस्मिन् समुदायस्य सदस्यानां महत्त्वपूर्णं प्रतिनिधित्वं प्राप्तम्।

पंजाबी-सांस्कृतिकपरिषदः अध्यक्षः हरजीतसिंहग्रेवालः एकस्मिन् वक्तव्ये निर्वाचने सिक्खसमुदायस्य ऐतिहासिकसाधनायाः विषये गौरवं प्रकटितवान्। सः अवदत् यत् अभिलेखरूपेण १० सिक्खसदस्याः, येषु पञ्च महिलाः सन्ति, संसदे निर्वाचिताः सन्ति, ये सर्वे लेबरपार्टीयाः सन्ति।

उल्लेखनीयं यत्, स्लाउ-निर्वाचनक्षेत्रस्य धेसी, बर्मिन्घम्-एड्ग्बास्टन्-नगरस्य प्रीतकौर-गिल् च द्वितीयवारं पुनः निर्वाचितौ, येन यूके-संसदस्य अन्तः सिक्ख-जनानाम्, व्यापक-समुदाय-विषयाणां च वकालतम् निरन्तरं कृतम् अस्ति

तदतिरिक्तं अष्टौ नवनिर्वाचिताः सिक्खसांसदाः प्रथमवारं संसदे प्रवेशं कुर्वन्ति, येन तेषां समुदायस्य कृते महत्त्वपूर्णः मीलपत्थरः अस्ति।

विश्वगटकासङ्घस्य महासचिवः बालजीतसिंहः अपि ब्रिटिशमतदातृणां समर्थकानां च धन्यवादं कृतवान् यत् ते ब्रिटेनदेशे परिवर्तनस्य, एकतायाः, प्रगतेः च समर्थनं कुर्वतां सिक्खनेतृषु विश्वासं कृतवन्तः।