लण्डन्-नगरस्य भारतीयमूलस्य पूर्वसंसदस्य कन्जर्वटिव-पक्षस्य सदस्यः आलोक-शर्मा, यः अस्मिन् सप्ताहे सामान्यनिर्वाचने पुनः निर्वाचनं न कर्तुं चयनं कृतवान् आसीत्, सः अधुना राजा चार्ल्स-तृतीयेन पीयरेजं प्राप्य हाउस् आफ् लॉर्ड्स्-मध्ये स्वस्य आसनं गृह्णीयात् |.

आगरा-जन्मनि ५६ वर्षीयः सांसदः, यः गतवर्षे वर्षद्वयात् पूर्वं COP26 जलवायु-शिखरसम्मेलनस्य अध्यक्षत्वेन जलवायुपरिवर्तनस्य निवारणे स्वस्य योगदानस्य कारणेन राजानववर्षस्य सम्मानसूचौ सर आलोक इति नाम्ना नाइट्-पदं प्राप्तवान्, सः अधुना भवति भगवान् शर्मा।

शर्मा निवर्तमानप्रधानमन्त्री ऋषिसुनकेन स्वस्य प्रथागतस्य “विघटनपीरेज” इत्यस्य कृते सप्तसु नामाङ्कनेषु अन्यतमः आसीत्, यस्मिन् पूर्वप्रधानमन्त्री थेरेसा मे यूके-संसदस्य उच्चसदनस्य समवयस्का अपि अभवत्

“हाउस आफ् लॉर्ड्स् इत्यत्र नियुक्तः इति विनम्रः किन्तु रीडिंग् वेस्ट् एण्ड् मिड् बर्कशायर इत्यत्र सहितं बहवः उत्तमाः कन्जर्वटिव उम्मीदवाराः हारिताः इति दृष्ट्वा एतावत् दुःखम्” इति शर्मा शुक्रवासरे एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्, यतः तस्य दलस्य विनाशकारी सामान्यनिर्वाचनपरिणामाः स्पष्टाः अभवन् .

तस्य पूर्वनिर्वाचनक्षेत्रं लेबरपक्षस्य ओलिविया बेली इत्यनेन जिता, यस्याः वर्णनं शर्मा इत्यनेन कृतम् यत् “एकः शिष्टः व्यक्तिः यः क्षेत्रस्य सेवां प्रयत्नपूर्वकं करिष्यति इति अहं मन्ये” इति ।

शर्मा इत्यस्य रीडिंग् वेस्ट् निर्वाचनक्षेत्रं सम्पूर्णे यूके-देशे अन्येषां कतिपयानां इव सीमापरिवर्तनं कृत्वा रीडिंग् वेस्ट् एण्ड् मिड् बर्कशायर इति निर्वाचनक्षेत्रं जातम् आसीत् ।

“एषः मम कृते सुलभः निर्णयः न अभवत् । यत्र अहं वर्धितः तस्मिन् नगरे एकस्य निर्वाचनक्षेत्रस्य सांसदरूपेण कार्यं कर्तुं मम जीवनस्य गौरवः अभवत् तथा च अन्तर्राष्ट्रीयमञ्चे सर्वकारे सेवां कर्तुं यूके-देशस्य प्रतिनिधित्वं कर्तुं च सौभाग्यं जातम्” इति शर्मा सेप्टेम्बरमासे स्वनिर्णयस्य घोषणां कृतवान् गतवर्षे अग्रिमसामान्यनिर्वाचनं न कर्तुं।

“अहं मम कन्जर्वटिव-सहकारिणां समर्थनं निरन्तरं करिष्यामि, सांसदरूपेण मम अवशिष्टं समयं यावत् मम निर्वाचनानां परिश्रमपूर्वकं सेवां करिष्यामि, तथैव संसदे येषां कारणानां विषये अहं गभीरं चिन्तयामि, विशेषतः जलवायु-कार्याणि, तेषां पुरस्कारं करिष्यामि” इति सः अजोडत्

शर्मा २००६ तमे वर्षे संसदस्य उम्मीदवाररूपेण चयनितः अभवत्, २०१० तमे वर्षात् सः टोरी-सांसदरूपेण कार्यं कृतवान् ।ततः परं मन्त्रिमण्डलमन्त्रीरूपेण स्वस्य भूमिकायां सः व्यापार-ऊर्जा-औद्योगिक-रणनीति-अन्तर्राष्ट्रीय-विकासस्य राज्यसचिवः नियुक्तः अस्ति, यावत् सः ए २०२१ तमस्य वर्षस्य जनवरीमासे पूर्वपीएम बोरिस् जॉन्सन् इत्यनेन COP26 अध्यक्षरूपेण मन्त्रिमण्डलस्तरस्य भूमिका ।

ऋषिसुनकस्य प्रधानमन्त्रीरूपेण सः हाउस् आफ् कॉमन्स् पृष्ठपीठेषु आसीत्, २०५० तमवर्षपर्यन्तं देशस्य जलवायुकार्याणि नेट जीरो प्रतिज्ञां पूरयितुं कतिपयेषु लक्ष्येषु सर्वकारस्य विलम्बस्य विषये स्वचिन्ताम् प्रकटयितुं प्रायः वदति स्म

“नीतीनां कटनं परिवर्तनं च व्यवसायानां जनसामान्यस्य च कृते अनिश्चिततां जनयति। अन्ते एतेन निवेशस्य आकर्षणं अधिकं कठिनं भवति, उपभोक्तृणां कृते व्ययः अपि वर्धते” इति सः अवदत्।

शर्मा उच्चस्तरीयटोरी-सहकारिणां श्रृङ्खलासु अन्यतमः आसीत्, यत्र पूर्वरक्षासचिवः बेन् वालेस् अपि आसीत्, यः २०२४ तमे वर्षे निर्वाचने पुनः निर्वाचनं न कर्तुं निर्णयं कृतवान् आसीत्