रामनगरा (कर्नाटक), बेङ्गलूरु-मैसुरु द्रुतमार्गे कथिततया वाहनस्य ट्रकेन सह टकरावस्य कारणेन द्वयोः छात्रयोः मृत्युः अभवत्, यदा तेषां एसयूवी-वाहनस्य चालकः गम्भीररूपेण घातितः अभवत् इति शनिवासरे पुलिसैः उक्तम्।

मृतानां विश्वः (२२) सूर्यः (१८) इति ज्ञातौ, ते द्वौ अपि बेङ्गलूरुनगरस्य बोम्मासन्द्रतः आगतौ इति ते अवदन्।

विश्वः डिप्लोमापाठ्यक्रमं कुर्वन् आसीत् तदा तस्य मित्रं सूर्यः बेङ्गलूरुनगरे विश्वविद्यालयपूर्वस्य द्वितीयवर्षस्य छात्रः आसीत् इति पुलिसैः उक्तम्।

पुलिस-अधिकारिणः मते एकेन सुहा-वाहनेन चालितस्य एसयूवी-वाहनेन मैसूरु-नगरात् प्रत्यागच्छन्तौ छात्रौ आस्ताम् । कथितं यत् तेषां वाहनस्य टकरावः एकेन ट्रकेन सह अभवत् यः गलत् लेन् मध्ये आसीत्, यस्य परिणामेण शुक्रवासरे रात्रौ अत्र रामनगरस्य केम्पैनाडोड्डी ग्रामस्य समीपे बेङ्गलूरु-मैसुरु द्रुतमार्गे दुर्घटना अभवत्।

सूर्यः विश्वः च समीपस्थं चिकित्सालयं प्रेषितौ यत्र ते मृताः आनीताः इति घोषितौ। सुहास् नामकः कारचालकः गम्भीररूपेण चोटितः अभवत्, सः संकटात् बहिः इति कथ्यते इति यातायातपुलिसस्य वरिष्ठः अधिकारी अवदत्।

सः अवदत् यत्, "भारतीयदण्डसंहितायां धारा २९७ (सार्वजनिकमार्गे रेश चालनं वा सवारी) तथा ३०४ ए (लापरवाहीद्वारा मृत्युं जनयति) इत्येतयोः अन्तर्गतं प्रकरणं पञ्जीकृतम् अस्ति तथा च दुर्घटनासम्बद्धे अभियुक्तः ट्रकचालकः गृहीतः अस्ति .