"प्रारम्भिकसूचनानुसारं अनेकेषां पुरुषाणां मध्ये झगडा अभवत्, तदनन्तरं गोलिकाप्रहारः अभवत्" इति मन्त्रालयेन उक्तं, प्रायः ३ वादने अधिकारिणः सचेष्टिताः इति च अवदत् स्थानीय समय।

४८ वर्षीयः पुरुषः घटनास्थले एव मृतः, अन्ये द्वे २२, ४१ वर्षीयौ क्षतिग्रस्ताः इति मन्त्रालयस्य उद्धृत्य सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति ।

आन्तरिकमन्त्रालयस्य महासचिवः दिमितारकाङ्गल्झिवः पश्चात् घटनास्थले पत्रकारैः सह अवदत् यत् प्यादादुकाने त्रयः जनाः आक्रमणं कृतवन्तः तदा द्वन्द्वः अभवत्। प्यादादुकानस्य त्रयः कर्मचारीः तत्र आसन् इति सः अवदत्।

आक्रमणकर्तृषु एकः मृतः अपरः च क्षतिग्रस्तः इति कङ्गल्झिवः अवदत्। अन्यः यः क्षतिग्रस्तः आसीत् सः प्यादादुकानस्य कर्मचारी आसीत् इति सः अवदत्।

घटनास्थले बन्दुकद्वयं प्राप्तम् इति सः अवदत्, अन्वेषणं प्रचलति इति अवलोक्य।