नवीदिल्ली, बेल्गाम छावनीमण्डले 'मजदूर', 'दाई', 'कूली', 'चौकीदार' इत्यादीनां कार्याणां कृते आवेदनं कुर्वन्तः अभ्यर्थिनः कथितरूपेण १५-२५ लक्षरूप्यकाणां घूसं दत्तवन्तः इति सीबीआइ इत्यनेन सम्बद्धे प्राथमिके उक्तम् कथितं भर्तीघोटाले।

शुक्रवासरे सार्वजनिकरूपेण कृतायां एफआइआर-पत्रे एजन्सी बेल्गाम-छावनमण्डलस्य पञ्च अधिकारिणः, घूसं दत्तवन्तः इति कथिताः १४ अभ्यर्थिनः च बुकं कृतवन्तः।

सीबीआई गतवर्षे २०२२-२३ तमे वर्षे कृतायां भर्तीप्रक्रियायां भ्रष्टाचारस्य अवैधतायाः च आरोपं कृत्वा बोर्डसदस्यस्य शिकायतया प्रारम्भिकजागृत्या आरब्धा।

जाँचस्य निष्कर्षेषु सूचितं यत् २०२२-२३ मध्ये मिस्त्री, सहायकस्वच्छतानिरीक्षकः, कूली, माली, चपरासी, दाई इत्यादीनां पदस्य ३१ अभ्यर्थिनः नियुक्ताः इति अधिकारिणः अवदन्।

अधिकारी अधीक्षक महालिंगेश्वर वाई तालुकदार, कम्प्यूटर प्रोग्रामर बसावराज एस गुडोदागी, डाटा एंट्री ऑपरेटर प्रकाश सी गौंडडकर, हेड मास्टर पराशराम एस बिर्जे एवं सहायक शिक्षक उदय एस पाटिल -- जो बुक किया गया है -- ने द्वारा आदेश जारी करने के अनुसार परीक्षा प्रक्रिया में विभिन्न क्षमताओं में कार्य किया ततः सीईओ इति ते अवदन्।

सीबीआई इत्यनेन आरोपः कृतः यत् छावनीमण्डलस्य तत्कालीनः मुख्यकार्यकारी आनन्द के (अधुना मृतः) भर्तीप्रक्रियायाः नियन्त्रणं नियुक्तिप्राधिकारी च आसीत् यः परीक्षायाः प्रश्नपत्रस्य उत्तरकुञ्जीनां च निर्धारणे संलग्नः आसीत् इति ते अवदन्।

पञ्चभिः अधिकारिभिः सह षड्यंत्रं कृत्वा आनन्द के चयनप्रक्रियायाः प्रभावाय आकांक्षिभ्यः १५-२५ लक्षरूप्यकाणां मध्ये अवैधतृप्तिम् आग्रहं कृत्वा स्वीकृतवान् इति सीबीआय-संस्थायाः आरोपः अस्ति।

सीबीआय-संस्थायाः आरोपः अस्ति यत्, "तेषां अवैध-अभिप्रायेन, तदनन्तरं प्रकटकार्यं च कृत्वा भर्ती-प्रक्रियायां तेषां अनुकूलानां अभ्यर्थीनां चयनं अनैष्ठिक-अवैध-माध्यमेन कृतम्" इति सीबीआइ-संस्थायाः आरोपः अस्ति

सीबीआई-जाँच-निष्कर्षेषु ज्ञातं यत् प्रश्नपत्रं केवलं आङ्ग्लभाषायां एव स्थापितं किन्तु अधिकांशः अभ्यर्थिनः तत् पठितुं अवगन्तुं च न शक्तवन्तः।

"अग्रे आरोपः अस्ति यत् पात्राः अभ्यर्थिनः अस्वीकृताः वा अयोग्याः वा अभवन् यतः ते उपर्युक्तानां लोकसेवकानां कृते अवैधतृप्तिं दातुं न शक्तवन्तः। अपि च आरोपः अस्ति यत् यदा देशस्य सर्वेभ्यः अभ्यर्थिनः परीक्षायाः कृते उपस्थिताः आसन्, तथापि सर्वे चयनिताः अभ्यर्थिनः बेल्गाम-नगरात् वा समीपस्थस्थानेभ्यः वा एव आसन् ।

"अतिरिक्तं आरोपः कृतः यत् चयनितानां बहवः अभ्यर्थिनः छावनीमण्डलस्य अधिकारिभिः सह सम्बद्धाः वा ज्ञाताः वा सन्ति" इति एफआइआर-पत्रे आरोपः कृतः । ABS TIR

तिर