लखनऊ, बसपा अध्यक्षा मायावती गुरुवासरे राज्यस्य नवादामण्डले दलितानां कतिपयानां गृहाणां दहनस्य विषये बिहारसर्वकारेण कठोरकार्याणि कर्तुं आग्रहं कृतवती।

उत्तरप्रदेशस्य पूर्वमुख्यमन्त्री निर्धनपीडितानां पुनर्वासार्थं सर्वकारेण पूर्णवित्तीयसमर्थनं अपि आह्वयति।

"बिहारस्य नवादायां निर्धनदलितानां बहूनां गृहाणि गुण्डैः दग्धं कृत्वा तेषां जीवनं विनाशयितुं घटना अत्यन्तं दुःखदं गम्भीरं च अस्ति। सर्वकारेण अपराधिनां विरुद्धं कठोरकानूनीकार्याणि करणीयाः, पीडितानां पुनर्वासार्थं पूर्णा आर्थिकसाहाय्यमपि प्रदातव्या।" ," मायावती ने X पर हिन्दी में पोस्ट किया।

बुधवासरे सायं बिहारस्य नवादामण्डलस्य मुफस्सिलपुलिसस्थानक्षेत्रस्य अन्तर्गतं मन्झीटोलायां जनानां समूहेन २१ गृहेषु अग्निः प्रज्वलितः इति स्थानीयपुलिसस्य सूचना अस्ति।

प्रारम्भिकजागृत्या भूमिविवादः एव अस्य घटनायाः पृष्ठतः कारणं भवितुम् अर्हति इति पुलिसैः उक्तं चेदपि अस्मिन् प्रकरणे कोऽपि व्यक्तिः आहतः नासीत्।

अधिकारिणः अवदन् यत् पुलिसैः प्रकरणं पञ्जीकृत्य विषये अन्वेषणं आरब्धम्, बुधवासरस्य रात्रौ यावत् १० संदिग्धाः निरुद्धाः, यदा तु पुलिसस्य विशालः दलः क्षेत्रे नियोजितः यत् किमपि ज्वालामुखी न भवेत्।