नवादानगरे दलितानां बस्तीयां २५ तः अधिकानि गृहाणि सम्पत्तिविवादस्य कारणेन दुष्टैः ज्वलितस्य एकदिनस्य अनन्तरमेव तस्य एतत् वचनं कृतम्।

खर्गे इत्यनेन एक्स इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तं यत्, बिहारस्य नवादानगरे महादलित-उपनिवेशे यः आतङ्कः कृतः सः एनडीए-द्वि-इञ्जिन-सर्वकारस्य अधीनं जङ्गलराजस्य अपरं उदाहरणम् अस्ति।

खर्गे इत्यनेन आक्रमणस्य विषये स्वस्य आक्रोशः प्रकटितः यत्, "इदं निन्दनीयं यत् प्रायः १०० दलितगृहेषु अग्निः प्रज्वलितः, गोलीकाण्डः अभवत्, दरिद्रकुटुम्बानां सर्वं च मृतरात्रौ अपहृतम्" इति

सः भाजपा-जदयू-योः आलोचनां कृतवान्, द्वि-इञ्जिन-सर्वकारेण बिहारे कानून-व्यवस्था-निर्वाहस्य कर्तव्यस्य "उपेक्षा" इति आरोपः कृतः ।

"भाजपा-सहकारिणां दलितानां विपन्नजनानाञ्च पूर्णतया अवहेलना, तेषां आपराधिक-उपेक्षा, असामाजिकतत्त्वानां प्रोत्साहनं च चरमपर्यन्तं प्राप्तम्। प्रधानमन्त्री मोदी यथासाधारणं मौनम् एव तिष्ठति, नीतीशकुमारः तस्य लोभेन न बाधते।" सत्ता, एनडीए-सहयोगिनः च वाक्हीनाः सन्ति” इति खर्गे अजोडत् ।

विपक्षदलैः अपि देशे हाशियाकृतसमुदायस्य विरुद्धं अपराधानां वृद्धिं निवारयितुं "असफलता" इति सर्वकारस्य दोषः कृतः।

ग्रामजनानां मते ज्वालायाः कारणेन बहवः गृहाणि भस्मरूपेण परिणतानि।

आक्रमणसम्बद्धे १० शङ्किताः पुलिसैः गृहीताः इति कथ्यते, अन्येषां अभियुक्तानां अन्वेषणं च प्रचलति।

अस्य घटनायाः अनन्तरं व्यापकः आतङ्कः अभवत्, येन बहवः पीडिताः समीपस्थेषु ग्रामेषु आश्रयं प्राप्तुं बाध्यन्ते ।

ततः पूर्वं बुधवासरे नवादामण्डलस्य सदर-२ इत्यस्य उपविभागीयपुलिसपदाधिकारी सुनीलकुमारः पुष्टिं कृतवान् यत् एषा घटना सम्पत्तिविवादात् उत्पन्ना अस्ति तथा च क्षेत्रे कानूनव्यवस्थायाः स्थितिः नियन्त्रणे अस्ति।

अभियुक्ताः ग्रामे अनेकानि गोलानि प्रहारं कृत्वा पीडितानां आतङ्कं कृतवन्तः इति कथ्यते। अस्मिन् आक्रमणे कोऽपि घातितः न मृतः इति मण्डलपुलिसः दावान् अकरोत् ।