पटना-राज्यस्य राजदनेता तेजस्वी यादवः गुरुवासरे अवदत् यत् पटना-उच्चन्यायालयेन बिहारे वंचितजातीयानां कोटावृद्धिं त्यक्त्वा सः 'आहतः' अस्ति।

यादवः मुख्यमन्त्री नीतीशकुमारस्य विषये "मौनस्य" विषये अपि प्रश्नं कृतवान्, तथा च राज्यसर्वकारः तत् कर्तुं असफलः चेत् तस्य दलं सर्वोच्चन्यायालयस्य समक्षं आदेशं चुनौतीं दास्यति इति घोषितवान्।

यादवः ideo इत्यस्मै अवदत् यत्, "सीएम मौनम् अस्ति। सः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य चरणयोः पतनं रोचते। बिहारे आरक्षणकानूनानि संविधानस्य नवमे अनुसूचौ स्थापयित्वा पुनः तथैव करोतु।"

“अहं न्यायेन विस्मितः अस्मि। भाजपा जातिसर्वक्षणस्य क्षतिं कर्तुं प्रयतमाना आसीत्, यत् कोटानां वर्धनस्य आधारं प्रदत्तवान् । केन्द्रे दलस्य सत्तां प्रत्यागत्य दिवसाभ्यन्तरे एव एतादृशः निर्णयः आगतः इति न आश्चर्यम्” इति सः अवदत्।

पटना उच्चन्यायालयेन गुरुवासरे दलितानां, पिछड़ावर्गस्य, आदिवासीनां च कोटा ५० प्रतिशतात् ६५ प्रतिशतं यावत् वर्धयितुं गतवर्षस्य निर्णयः निरस्तः।

राजद-नेता युवा, यस्य राजनीतिः स्वपितुः, दलस्य सर्वोच्चः लालू-प्रसादस्य च विरासतां बहुधा आकर्षयति, सः अपि मुख्यमन्त्रीं प्रति अस्मिन् विषये लिखति इति अवदत्।

"अहं तस्मै लिखिष्यामि यत् सः सर्वदलीयप्रतिनिधिमण्डलस्य नेतृत्वं करोतु, यत् पीएम-महोदयं मिलित्वा उपायान् याचयिष्यति" इति यादवः अवदत्।

“यावत् कानूनी उपायस्य विषयः अस्ति, यदि राज्यसर्वकारः अस्मिन् अवसरे उत्तिष्ठति तर्हि राजदः उच्चन्यायालयस्य आदेशस्य विरुद्धं सर्वोच्चन्यायालयं दास्यति” इति राजदनेता अवदत्, यः बिहारः यदा प्रतिवेदनं स्वीकृत्य बहिः आगतः तदा उपसीएम आसीत् जातिसर्वक्षणस्य, यस्मिन् अनुसूचितजाति-जनजाति-जनजाति-जनजातीनां, अत्यन्तं पिछड़ा-वर्गस्य च जनसंख्यायाः वृद्धिः सूचिता ।

तदनन्तरं राज्यस्य आरक्षणकानूनेषु संशोधनं कृत्वा एतेषां समूहानां कोटां ५० प्रतिशतात् ६५ प्रतिशतं यावत् वर्धयित्वा सर्वकारेण प्रवर्तितं, विधायिकायाः ​​सर्वसम्मत्या पारितं च