बिलासपुर (एचपी), जून २७( ) बिलासपुरस्य गोलीकाण्डप्रकरणस्य मास्टरमाइंडः बिलासपुरविधानसभाक्षेत्रस्य पूर्वकाङ्ग्रेसविधायकस्य बम्बरठाकुरस्य अग्रजः पुत्रः गुरुवासरे गृहीतः इति पुलिसेन उक्तम्।

पुरंजन ठाकुर उर्फ ​​गोलू गिरफ्तारी परिहरन् आसीत्, न्यायालये पूर्वानुमानात्मकजमानतस्य आवेदनं कृतवान् आसीत् यत् तस्य जमानत-आवेदनस्य विचारात् पूर्वं आत्मसमर्पणं कर्तुं निर्देशं दत्तवान्। बिलासपुरन्यायालये आत्मसमर्पणात् पूर्वं सः गृहीतः ।

२० जून दिनाङ्के मोटरबाइकेन द्वौ व्यक्तिः आगतवन्तौ, तेषु एकः अण्डरविचारे सौरभपत्यलस्य उपरि गोलीं प्रहारितवान् ।

पट्यालः तेषु १३ अभियुक्तेषु अन्यतमः अस्ति, येषां विषये सम्प्रति २३ फरवरी दिनाङ्के पुरञ्जनस्य पितुः बम्बरठाकुरस्य उपरि कथितस्य आक्रमणस्य विषये विवादस्य सामना भवति।

पञ्जाबस्य लुधियाना-नगरस्य निवासी सन्नी गिल् इति ३४ वर्षीयः शूटरः तस्मिन् एव दिने गृहीतः । तस्य सहचरः अनमोल् शर्मा उर्फ ​​गौरव नड्डा, यः पलायनं कर्तुं सफलः आसीत्, सः पश्चात् गृहीतः ।

शर्मा एव आक्रमणात् पूर्वं गिल् इत्यस्य गृहे आश्रयं दत्तवान् ।

पुलिस-अनुसन्धानेन ज्ञातं यत् न्यायालयस्य आक्रमणस्य शूटरः पुरंजन-ठाकुरेन नियुक्तः आसीत्, यत् तस्य पितुः उपरि आक्रमणस्य प्रतिशोधं कर्तुं प्रतीयते। अभियुक्तस्य गिलस्य मोबाईलतः कालविवरण-अभिलेखेन पुरंजन-ठाकुरस्य गिल्-सम्पर्कस्य सम्पर्कः अपि अभवत् इति अपि पुष्टिः अभवत् ।

पुरंजनठाकुरः गिल् इत्यस्मै वधस्य कृते ५ लक्षरूप्यकाणां, कार्यस्य च प्रतिज्ञां कृतवान् इति पुलिसैः उक्तम्। शूटरः विस्तृते दिवा प्रकाशे द्वौ गोलिकौ प्रहारितवान् आसीत्, एकः गोली च पट्यालस्य पृष्ठभागे विद्धा आसीत् यः तत्क्षणमेव चिकित्सालयं प्रेषितः।

शस्त्रकानूनस्य धारा ३०७ (हत्यायाः प्रयासः), १२० बी (आपराधिक षड्यंत्र) तथा धारा २५ इत्येतयोः अन्तर्गतं पुलिसेन प्रकरणं पञ्जीकृतम्। एतावता पुलिसैः चतुर्णां आरोपिणां मध्ये त्रयः गृहीताः, पुरञ्जनठाकुरस्य समीपे गिल् इत्यस्य परिचयं कृतवान् सैण्डी अद्यापि पलायितः अस्ति।

एकस्मिन् वक्तव्ये बम्बर ठाकुरः दावान् अकरोत् यत् तस्य पुत्रः एकेन वरिष्ठेन आईपीएस-अधिकारिणा सह पुरातनप्रतिद्वन्द्वस्य कारणेन मिथ्यारूपेण सम्बद्धः भवति।

जूनमासस्य २२ दिनाङ्के भाजपायाः राज्य-एककेन बिलासपुरे गोलीकाण्ड-घटनायाः विरुद्धं विशालसभां कृत्वा काङ्ग्रेस-सर्वकारेण अपराधिनां रक्षणं कृत्वा माफिया-सङ्घस्य आश्रयः इति आरोपः कृतः आसीत्