नवीदिल्ली, एकः लापता एकवर्षीयः बालकः उद्धारितः, यतः एकः पुरुषः, तस्य पत्नी, अन्यत्र त्रीणि महिलाः च कथिते बालव्यापारप्रकरणे गृहीताः इति शुक्रवासरे पुलिसैः उक्तम्।

उत्तरप्रदेशस्य मथुरातः बालकं प्राप्तं दम्पतीं पुलिसदलेन गृहीतम्। बालकः स्वपरिवारेण सह पुनः मिलितः इति ते अवदन्।

"८ जुलै दिनाङ्के कान्झावालामार्गात् लापता बालकस्य विषये सुल्तानपुरीपुलिसस्थानके सूचना प्राप्ता। मातुः वक्तव्ये एफआईआर रजिस्ट्रेशनं कृत्वा अग्रे अन्वेषणं कृतम्" इति पुलिस उपायुक्तः (बाह्यः) जिम्मी चिरामः अवदत्।

दलेन सीसीटीवी-दृश्यानां विश्लेषणं कृत्वा बालकस्य अपहरणं कृतवती महिलायाः परिचयः कृतः । सा कृष्णविहारक्षेत्रात् गृहीता इति अधिकारी अवदत्।

वृन्दावन-नगरस्य दम्पत्योः कृते ३.३० लक्षरूप्यकाणां कृते विक्रीतस्य पूर्वं बालकस्य बहुजनानाम् आसीत् इति डीसीपी अवदत्।

अर्पितः पतिः प्रश्नोत्तरे पुलिसं न्यवेदयत् यत् दम्पती बालकं इच्छति, मध्यस्थरूपेण कार्यं कुर्वत्याः महिलायाः माध्यमेन क्रयणं कृतवान् इति डीसीपी अवदत्। सर्वे अभियुक्ताः गृहीताः इति पुलिसैः उक्तम्।