नोएडा, आजाद समाज पार्टी (कांशी राम) प्रमुख चन्द्र शेखर आजाद ने सोमवार को सूरजपाल उर्फ ​​नारायण साकर हरि उर्फ ​​भोले बाबा को 2 जुलाई हाथरस भगदड़ के उत्तरदायी बनाकर जिला पुलिस, प्रशासन तथा यूपी सरकार के समान उत्तरदायी आरोप लगाया।

लोकसभासांसदः यूपीसर्वकारेण १२१ मृतानां परिवारेभ्यः क्षतिपूर्तिं २५ लक्षरूप्यकाणि यावत् वर्धयितुं अपि आह। सः अवदत् यत् सूरजपालः "दरिद्रः नास्ति" इति कारणतः स्वयमेव एककोटिरूप्यकाणां आर्थिकसाहाय्यं विस्तारयितव्यम् इति।

हाथरसनगरस्य चिकित्सालये केषाञ्चन रोगिणां तेषां परिवाराणां च साक्षात्कारं कृत्वा सः अवदत् यत् सः वैद्येभ्यः आह्वानं कृतवान् यत् ते जानु-उदरयोः वेदना-शिकायतां विचार्य उत्तमं परिचर्याम् अकुर्वन्, पीडितानां एम.आर.आइ.

"अस्याः घटनायाः कृते पुलिस, प्रशासनं, सर्वकारः च समानरूपेण उत्तरदायी सन्ति। ते एव घटनायाः उत्तरदायीः सन्ति यथा बाबा (सुराजपालः)। यदि बाबा एतादृशं स्तरं जनसमूहं सङ्गृह्णाति तर्हि सः अपि सम्यक् व्यवस्थां सुनिश्चितं कुर्यात्, न शक्नोति।" जनानां जीवनेन सह क्रीडन्ति” इति आजादः अवदत्।

"उच्चदावान् कृतवान् सर्वकारस्य अपि समस्या अस्ति किन्तु चिकित्सालयेषु प्राणवायुः इत्यादीनि पर्याप्तसुविधाः नास्ति, यथा केषुचित् प्रकरणेषु भगदड़दिने दृष्टम्। केचन रोगिणः चिकित्सालयेषु कष्टानां सामनां कृतवन्तः" इति सः दावान् अकरोत्।

आजादः सर्वकाराय मुख्यमन्त्री योगी आदित्यनाथाय च आह्वानं कृतवान् यत् ते पीडितानां गणना सम्यक् भवति इति सुनिश्चितं कुर्वन्तु यतोहि, सः अवदत् यत्, केचन परिवाराः भगदड़स्य अनन्तरं शवः स्वैः सह नीतवन्तः, तानि अपि क्षतिपूर्तिपरिधिमध्ये एव स्थापनीयाः।

द्वितीयं यत् क्षतिपूर्तिः घोषिता न्यूना अस्ति, तत् २५ लक्षरूप्यकाणि यावत् वर्धयितव्यं येन पीडितानां परिवाराणां साहाय्यं भवति इति सः अवदत्।

"अहं बाबा (सुराजपाल) इत्यस्मै आह्वानं करोमि, यदि सः मम वचनं श्रोतुं शक्नोति, यत् यदि भवान् वस्तुतः एतेषां पीडितानां शुभचिन्तकः अस्ति, यतः एतेषां जनानां तस्मिन् विश्वासः आसीत्, तर्हि सः एककोटिरूप्यकाणां आर्थिकसहायतां प्रसारयेत्।" पीडिताः ।

अस्माभिः या प्रकारस्य सूचना प्राप्यते तत् ज्ञायते यत् बाबा दरिद्रः नास्ति यदि सः स्वअनुयायिनां पालनं कर्तुं न शक्नोति तर्हि अन्यः कः करिष्यति ?’’ इति सः अपृच्छत्।

अन्यथा जनसमूहः अपि अवगन्तुं अर्हति यत् एतादृशेभ्यः "पाखण्डिभ्यः अन्धविश्वासेभ्यः" दूरं स्थातुं तेषां कृते हितकरं भविष्यति इति सांसदः अजोडत्।

आजादः अवदत् यत् सः कस्यापि बाबस्य अनुसरणं न करोति, अपितु केवलं बाबा साहब अम्बेडकरस्य अनुसरणं करोति तथा च "मम जनान्" (दलितसमुदायः) एतादृशेभ्यः प्रचारकेभ्यः दूरं तिष्ठन्तु इति आग्रहं कृतवान्।

केन्द्रेण यूपी-सर्वकारेण च २ जुलै-दिनाङ्के भगदडस्य मृतानां कृते २ लक्षं रुप्यकाणि, घातितानां कृते ५०,००० रूप्यकाणि च घोषितानि सन्ति ।

अद्यावधि २ जुलै दिनाङ्के आयोजितस्य कार्यक्रमस्य मुख्यायोजकः धनसङ्ग्रहकः च देवप्रकाश मधुकरः सहितः नव जनाः अस्मिन् प्रकरणे गृहीताः सन्ति, यस्मिन् प्रचारकस्य सूरजपालस्य अभियुक्तत्वेन उल्लेखः नास्ति।

पृथक् पृथक् उच्चन्यायालयस्य सेवानिवृत्तस्य न्यायाधीशस्य नेतृत्वे न्यायिकआयोगः, पुलिसस्य अतिरिक्तमहानिदेशकस्य नेतृत्वे विशेषानुसन्धानदलः च अस्य प्रकरणस्य अन्वेषणं कुर्वन्ति

पुलिससहिताः सर्वकारीयसंस्थाः आयोजने दुर्व्यवस्थापनस्य दोषं आयोजकानाम् उपरि आरोपितवन्तः यत्, जनसमूहस्य आकारः अनुमतात् ८०,००० तः २.५० लक्षाधिकं यावत् अतिक्रान्तवान्, यद्यपि शनिवासरे 'देवस्य' वकिलः ''किञ्चित् विषयुक्तं पदार्थम्'' इति दावान् अकरोत् । ''केचन अज्ञातपुरुषैः'' सिञ्चितः भगदड़ं प्रेरितवान् ।