गतसप्ताहे सेन्सेक्स-निफ्टी-योः मध्ये ०.२० प्रतिशतं लघुलाभः अभवत् किन्तु एतत् तृतीयं सप्ताहं यावत् क्रमशः बेन्चमार्क-सूचकाङ्काः लाभेन सह बन्दाः अभवन् ।

घरेलुमोर्चे द्रष्टव्याः प्रमुखाः कारकाः मानसूनस्य, FII, DII च निधिप्रवाहस्य प्रगतिः, कच्चे तेलस्य मूल्यानि च भविष्यन्ति ।

वैश्विकमोर्चे अमेरिकी-Q1 GDP-आँकडा, अमेरिकी-कोर-PCE-मूल्य-सूचकाङ्कः इत्यादयः आर्थिक-आँकडाः क्रमशः 27, 28 जून-दिनाङ्के विमोचिताः भविष्यन्ति । डॉलर-सूचकाङ्कस्य, अमेरिकी-बन्धक-उत्पादनस्य च गतिः महत्त्वपूर्णा भविष्यति ।

स्वस्तिका इन्वेस्टमार्टस्य वरिष्ठः तकनीकीविश्लेषकः प्रवेशगौरः अवदत् यत् अस्मिन् सप्ताहे बजटसम्बद्धानां गूञ्जानां मध्ये क्षेत्रविशिष्टानां आन्दोलनानां प्रत्याशितम् अस्ति।

“द्रष्टव्यानां मुख्यकारकाणां मध्ये मानसूनस्य प्रगतिः अस्ति, यस्याः निवेशकानां विश्वासे निकटकालीनप्रभावस्य निकटतया निरीक्षणं भविष्यति” इति सः अवदत्।

मास्टर कैपिटल सर्विसेज इत्यस्य वरिष्ठ उपाध्यक्षः अरविन्दसिंह नन्दः अवदत् यत् निफ्टी सूचकाङ्के गतसप्ताहे समेकनं गतसप्ताहं यावत् अस्ति, यस्य पराकाष्ठा ३५.५० अंकस्य लघुलाभेन साप्ताहिकसमाप्तेः अभवत्।

“दैनिकचार्टविश्लेषणं सूचयति यत् निफ्टी २३,४०० तः २३,७०० पर्यन्तं विस्तृतपरिधिमध्ये समेकनं कुर्वन् आसीत्, एषा प्रवृत्तिः निरन्तरं भवितुं शक्नोति” इति सः अवदत्

प्रवेशगौरः अजोडत् यत् डेरिवेटिव्-मोर्चे सूचकाङ्क-वायदा-मध्ये एफआईआ-इत्यस्य दीर्घकालं यावत् एक्सपोजरः ५७ प्रतिशतं भवति, यदा तु पुट-कॉल-अनुपातः १.०४-अङ्के उपविष्टः अस्ति, ययोः द्वयोः अपि मार्केट्-मध्ये तेजी-प्रवर्तनं सूचयति