जयपुर, भारतादिवासीपक्षस्य प्रत्याशी अरविन्ददामोरस्य समर्थने बांसवारा लोकसभासीटतः स्वस्य नामाङ्कनं न निष्कास्य काङ्ग्रेसपक्षं लज्जितं कृत्वा मंगलवासरे उक्तवान् यत् सः "पूर्णशक्त्या" निर्वाचनं प्रतिस्पर्धयिष्यति।

डामोरः बगीडोरा विधानसभा उपनिर्वाचनस्य काङ्ग्रेसस्य उम्मीदवारः कपुर सिंग् च बीएपी प्रत्याशी राजकुमार रोआट्, जयकृष्ण पटेल च समर्थनं कर्तुं दलस्य निर्णयस्य अभावे अपि स्वस्य नामाङ्कनपत्रं न निष्कासितवान्।

दामोर् अपि अवदत् यत् यदि तस्मै कथितं स्यात् यत् तस्य हाय नामाङ्कनं निवृत्तं कर्तव्यं स्यात् तर्हि प्रथमतया सः प्रतिस्पर्धां कर्तुं न अस्वीकृतवान् स्यात्।

"अहं काङ्ग्रेसविचारधारायां तेषां सर्वेषां जनानां आत्मसम्मानार्थं युद्धं करोमि wh मन्यते यत् दलेन स्थानीयबीएपी-सङ्गठनेन सह गठबन्धनं न कर्तव्यम्" इति सः अवदत्, h "काङ्ग्रेस-प्रत्याशीरूपेण पूर्णशक्त्या" निर्वाचनं प्रतिस्पर्धयिष्यति इति च अवदत्

दामोर् इत्यनेन उक्तं यत् नामाङ्कनानां दाखिलीकरणस्य समयसीमायाः कतिपयेषु घण्टेषु पूर्वं ओ एप्रिल-मासस्य ४ दिनाङ्कात् सहसा काङ्ग्रेसस्य स्थानीयनेतृत्वेन सः स्वपत्राणि दाखिलं कर्तुं पृष्टः।

परन्तु रविवासरे सायं राजस्थानस्य एआईसीसी प्रभारी सुखजिन्दर सिंग रान्धवा 'एक्स' इत्यत्र पोस्ट् कृतवान् यत् पार्टी भारत आदिवासी पार्टी (क्रमशः बांसवारा लोकसभासीटे बीएपी उम्मीदवारौ रोटः पटेलः च बगीदोर विधानसभा उपनिर्वाचनं च) समर्थनं करिष्यति।

अस्य निर्णयानुसारं दामोर-सिंहयोः नामाङ्कनपत्रं निवृत्तं कर्तव्यम् आसीत् । सोमवासरः तस्य अन्तिमः दिवसः आसीत् किन्तु दलनेतारः वदन्ति यत् ते द्वयोः सम्पर्कं कर्तुं असमर्थाः आसन्।

दामोर् अवदत् यत् सः निर्वाचनक्षेत्रे यस्मिन् क्षेत्रे जालप्रकरणं वर्तते तस्मिन् क्षेत्रे प्रचारं करोति। "अहं कालः तस्मिन् निर्वाचनक्षेत्रे प्रचारं कुर्वन् आसीत् यत्र जालसमस्या अस्ति। यदि कोऽपि नेता श्वः मया सह सम्पर्कं कर्तुं प्रयतितवान् स्यात् तर्हि ते असफलाः भविष्यन्ति स्म" इति सः अवदत्।

राजस्थानकाङ्ग्रेसप्रमुखः गोविन्दसिंहदोतासरा सोमवासरे उक्तवान् यत् डामोरसिंहयोः विरुद्धं कार्रवाई भविष्यति।

तेषां निष्कासनस्य विषये सूचनाः आसन् किन्तु दलस्य प्रवक्ता तस्य पुष्टिं न कृतवान्।

काङ्ग्रेसनेतृणां एकः वर्गः th Banswara सीट् इत्यत्र BAP इत्यनेन सह गठबन्धनस्य कृते उत्सुकः आसीत्, यत्र पूर्वकाङ्ग्रेसमन्त्री महेन्द्रजीतसिंह मालविया i भाजपाप्रत्याशीरूपेण प्रतिस्पर्धां कुर्वन् आसीत्।

बगीडोरातः काङ्ग्रेसविधायिका मालवीया फेब्रुवरीमासे भाजपायां सम्मिलितवती।

बगीडोरा-सीटस्य उपनिर्वाचनं अपि २६ एप्रिल-दिनाङ्के बांसवारे लोकसभानिर्वाचनेन सह भविष्यति।

राजस्थाने कुलम् २५ लोकसभासीटानि सन्ति यत्र १९, २६ एप्रिल-दिनाङ्केषु द्विचरणयोः मतदानं भविष्यति।

काङ्ग्रेसपक्षः गठबन्धनसहभागिनां कृते द्वौ आसनौ – नागौरं, सीकरं च त्यक्तवान् अस्ति ।

भाकपा-पक्षस्य आम्रारामः, रालोपा-पक्षस्य हनुमान-बेनिवालः च काङ्ग्रेस-सङ्गठनेन लोकसभा-निर्वाचने द्वन्द्वं कुर्वतः, भाजपा-पक्षः २५ सीट्-मध्ये प्रतिस्पर्धां कुर्वन् अस्ति