नवीदिल्ली, बर्गर पेंट्स् इण्डिया लिमिटेड् इत्यनेन बुधवासरे मार्च २०२४ तमे वर्षे समाप्तस्य चतुर्थे त्रैमासिकस्य समेकितशुद्धलाभस्य १९.६८ प्रतिशतं वृद्धिः २२२.६२ कोटिरूप्यकाणि यावत् अभवत्।

कम्पनीयाः एकवर्षपूर्वं तस्मिन् एव त्रैमासिके १८६.०१ कोटिरूप्यकाणां समेकितशुद्धलाभः प्राप्तः इति बर्गर पेंट्स् इण्डिया इत्यनेन नियामकदाखिले उक्तम्।

समीक्षाधीनत्रिमासे परिचालनात् समेकितराजस्वं २,५२०.२८ कोटिरूप्यकाणि अभवत्, यदा तु पूर्ववर्षस्य तदनुरूपकालस्य २,४४३.६३ कोटिरूप्यकाणि आसीत्

चतुर्थे त्रैमासिके कुलव्ययः २,२७४.१३ कोटिरूप्यकाणि अधिकः अभवत्, यत् वर्षपूर्वं २,१७८.५८ कोटिरूप्यकाणि आसीत् ।

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य वित्तवर्षस्य समेकितशुद्धलाभः १,१६९.८ कोटिरूप्यकाणि अभवत्, यत् पूर्ववर्षे ८६०.४ कोटिरूप्यकाणि आसीत् इति कम्पनी अवदत्।

वित्तवर्षे २४ तमे वर्षे परिचालनात् समेकितराजस्वं ११,१९८.९२ कोटिरूप्यकाणि आसीत्, यदा वित्तवर्षे २१,५६७.८४ कोटिरूप्यकाणि आसीत् ।

कम्पनीयाः निदेशकमण्डलेन बुधवासरे आयोजितायां स्वसभायां वित्तीयवर्षे २०२३-२४ कृते Re प्रत्येकस्य मुद्रामूल्ये प्रति इक्विटीशेयरं ३.५० रुप्यकाणां लाभांशस्य अनुशंसा कृता अस्ति यत् शेयरधारकाणां अनुमोदनस्य अधीनम् अस्ति a the comecoming annual general मेलनम्‌।

"अस्माभिः वित्तवर्षे २४ तमे वर्षे पुनः विपण्यभागः प्राप्तः तथा च माइलस्टोन्रूपेण एकान्तरूपेण १०,००० कोटिरूप्यकाणां राजस्वं, १,००० कोटिरूप्यकाणां PAT च पारितम्, यत् भारते अस्माकं १०० तमे वर्षे अपि महत्त्वपूर्णम् अस्ति," बर्गर पेंट्स् इण्डिया इत्यस्य प्रबन्धनिदेशकः मुख्यकार्यकारी च अभिजी रॉयः अवदत्।

कम्पनी लाभप्रदतायां द्वि-अङ्कीय-सुधारं प्रदत्तवती सर्वैः th-व्यापार-रेखाभिः सह सुदृढ-द्वि-अङ्कीय-मात्रा-वृद्ध्या सह सम्यक् वितरणं कृत्वा विशेषतया औद्योगिक-खण्डे लाभप्रदतायां सुधारः इति सः अजोडत्।

दृष्टिकोणे रॉयः अवदत्, "वयं आगामिवर्षे उन्नतमागधपरिदृश्यस्य आत्मविश्वासयुक्ताः स्मः तथा च रङ्ग, लेपनं जलरोधकखण्डेषु बहुविधं नवीनं नवीनं उत्पादं प्रक्षेपणेन सह तस्यैव सज्जतां कृतवन्तः t सुनिश्चितं कुर्मः यत् वयं प्रासंगिकसमाधानं प्रदास्यामः ou ग्राहकानाम् परिवर्तनशीलाः आवश्यकताः।"