कोलकाता, प्रमुखः निजीबैङ्कः बन्धनबैङ्कः ऋण-अग्राह-रूप्यकेषु वर्षे वर्षे प्रभावशालिनः वृद्धिं कृतवान्, जून २०२४ तमे वर्षे १,२५,६१९ कोटिरूप्यकाणि प्राप्तवान्, यत् पूर्ववर्षस्य १,०३,१६९ कोटिरूप्यकाणां आकङ्क्षायाः अपेक्षया २१.८ प्रतिशतं वृद्धिः अभवत्

बैंकस्य कुलनिक्षेपाः अपि उल्लेखनीयवृद्धिं प्रदर्शितवन्तः, जूनमासे १,३३,२०३ कोटिरूप्यकाणि आसन्, यत् २०२३ तमे वर्षे १,०८,४८० कोटिरूप्यकाणां समानकालस्य तुलने २२.८ प्रतिशतं पर्याप्तं वृद्धिं प्रतिबिम्बयति इति बैंकेन बर्सेभ्यः सूचितम्।

अपि च, बन्धनबैङ्कस्य कृते कासा-निक्षेपः २०२४ तमस्य वर्षस्य जूनमासे ४४,४५३ कोटिरूप्यकाणि यावत् वर्धितः, यत् २०२३ तमे वर्षे तत्सम्बद्धकालात् १३.८ प्रतिशतं उल्लेखनीयवृद्धिं सूचयति

अस्मिन् बल्क-निक्षेपेषु महती वृद्धिः अभवत्, जून २०२४ तमे वर्षे ४१,०९९ कोटिरूप्यकाणि यावत् अभवत्, यत् वर्षे वर्षे ३१.६ प्रतिशतं वृद्धिं प्रतिबिम्बयति

परन्तु खुदरा-कुलनिक्षेप-अनुपातः २०२३ तमस्य वर्षस्य जूनमासे ७१.२ प्रतिशतात् २०२४ तमस्य वर्षस्य जूनमासे ६९.१ प्रतिशतं यावत् किञ्चित् न्यूनः अभवत् ।

अपि च, बन्धनबैङ्कस्य कासा अनुपातः २०२३ तमस्य वर्षस्य जूनमासे ३६.० प्रतिशतात् २०२४ तमस्य वर्षस्य जूनमासे ३३.४ प्रतिशतं यावत् न्यूनीकृतः, यत् निक्षेपाणां रचनायां परिवर्तनं सूचयति

२०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं बैंकस्य तरलताकवरेज-अनुपातः (एलसीआर) प्रायः १४९.५ प्रतिशतं आसीत्, यत् बैंकस्य सशक्ततरलता-स्थितिं नियामक-आवश्यकतानां पालनं च प्रदर्शयति