वाराणसी (उत्तर प्रदेश), अखिल भारतीय विद्यार्थी परिषद (ABVP) के "परिसर चलो रथ" का शनिवार बनारस हिन्दू विश्वविद्यालय (BHU) में पराकाष्ठा प्राप्त हुआ।

'रथ' एबीवीपी इत्यस्य "परिसर चलो अभियानस्य" भागः अस्ति ।

एबीवीपी इत्यस्य पदाधिकारी अभिनव मिश्रः अवदत् यत्, "'परिसर चलो यात्रायां' सोनभद्रायां अमेठीयां च दुद्धीतः रथानां यात्रां दृष्टवती। दुद्धीतः रथः सोनभद्रा, मिर्जापुर, भदोही, वाराणसी मण्डल, गाजीपुर, चंदौली इत्यस्मात् गत्वा बीएचयू आगतवान्।" , तथा वाराणसी महानगर।

अभिनवमिश्रः अवदत् यत्, "एतस्मिन् समये अमेठीतः रथः इलाहाबादविश्वविद्यालये समाप्तः, कुशभवनपुर, मछलीशाहेर, जौनपुर, प्रतापगढ, कौशाम्बी, प्रयागमण्डल, प्रयागमहानगरं च गत्वा।

बीएचयू-नगरे समापन-कार्यक्रमे वदन् पूर्वोत्तर-प्रदेशाय आरएसएस-क्षेत्रीय-कार्यावा-सङ्घस्य मुख्यातिथिः वीरेन्द्रः कोविड-१९-उत्तर-छात्र-उपस्थितौ न्यूनतायाः विषये उक्तवान्, समग्र-विकासाय परिसर-संस्कृतेः महत्त्वे च बलं दत्तवान् ।

सः शिक्षकान् आह्वानं कृतवान् यत् ते एतादृशं सकारात्मकं वातावरणं निर्मातुं शक्नुवन्ति यत् छात्रान् परिसरेषु पुनः आकर्षयति।

"परिसराः सामाजिकसौहार्दस्य बृहत्तमाः केन्द्राणि सन्ति, तेषां पुनरुत्थानम् अत्यावश्यकम्" इति सः अवदत् ।

"परिसर चलो अभियानस्य" विषये विस्तरेण एबीवीपी-सङ्घस्य राज्यसङ्गठनसचिवः अभिलाशमिश्रः अवदत् यत् "इदं परिसरानाम् उत्थानम् उद्दिश्य जनान्दोलनम् अस्ति" इति।

"वर्षे द्वयोः चरणयोः संचालितः अयं अभियानः १०+२ विश्वविद्यालयपरिसरयोः छात्रान् लक्ष्यं करोति। प्रथमचरणं परिसरजीवने छात्राणां रुचिं पुनः प्रज्वलितुं केन्द्रीक्रियते, द्वितीयचरणं तु परिसरान् सजीवकेन्द्रान् कर्तुं सर्वेषां शिक्षाक्षेत्रस्य हितधारकाणां संलग्नीकरणं भवति रोजगारजननस्य, भोजनालयाः, क्रीडाक्षेत्राणि, छात्रकल्याणकेन्द्राणि च इत्यादीनि सुविधानि प्रदातुं।"