वी.एम.पी.एल

पुणे (महाराष्ट्र) [भारत], २५ जून : भारतस्य प्रमुखेषु निजीसामान्यबीमाकर्तृषु अन्यतमः बजाज अलायन्ज जनरल् इन्शुरेन्स् इत्यनेन अद्य पुणेनगरे राष्ट्रियस्वास्थ्यदावाविनिमयस्य (एनएचसीएक्स) मञ्चे नामाङ्कनस्य लाभस्य विषये अस्पतालान् परिचितं कर्तुं कार्यशाला आयोजिता . इयं उपक्रमः सामान्यबीमापरिषदः निर्देशेन सह सङ्गच्छते यत् अधिकसुव्यवस्थितस्वास्थ्यसेवादावाप्रक्रियायै एनएचसीएक्सेन सह अस्पतालान् एकीकृत्य स्थापयितुं शक्यते।

कार्यशालायां स्वास्थ्यसेवापारिस्थितिकीतन्त्रस्य प्रमुखहितधारकाः एकत्र आगताः, येषु राष्ट्रियस्वास्थ्यप्राधिकरणस्य (एनएचए), सामान्यबीमापरिषदः (जीआईसी), भारतस्य बीमानियामकविकासप्राधिकरणस्य (IRDAI), बीमाउद्योगस्य समवयस्काः, तृतीयपक्षप्रशासकाः च प्रतिनिधिः आसीत् (टीपीए) । तदतिरिक्तं कार्यशालायां २०० तः अधिकानां उपस्थितानां सहभागिता अभवत्, येषु अस्पतालानां, अन्येषां बीमाकम्पनीनां, टीपीए-कम्पनीनां, अस्पतालानां समाधानं प्रदातुं विविधाः प्रौद्योगिकी-मञ्च-IT-कम्पनयः च सन्ति

एनएचसीएक्स-मञ्चस्य वास्तुकाराः राष्ट्रियस्वास्थ्यप्राधिकरणेन (एनएचए) सर्वेषां हितधारकाणां कृते मञ्चस्य लाभं प्रस्तुतुं अग्रणीः अभवन् । एनएचए इत्यस्य निदेशक-आईटी एण्ड् नीतिः किरणगोपाल वास्का इत्यनेन प्रस्तुतिषु अध्यक्षतां कृत्वा प्रतिभागिनां प्रश्नानां सक्रियरूपेण सम्बोधनं कृतम्। सामान्यबीमापरिषदः (जीआईसी) जीआई परिषदः महासचिवः इन्दरजीतसिंहः जीआई परिषदः परामर्शदाता तथा तकनीकीसल्लाहकारः-स्वास्थ्यः पी. सशिधर नायरः च सुप्रतिनिधित्वं प्राप्तवन्तः तेषां उपस्थित्या सम्पूर्णस्य बीमापारिस्थितिकीतन्त्रस्य हिताय एनएचसीएक्स-अनुमोदनं चालयितुं जीआईसी-संस्थायाः प्रतिबद्धतां बोधितवती । त्रयः टेक् प्लेटफॉर्म एजेन्सी--क्लेम बुक, आईएचएक्स, वित्रया च एनएचसीएक्स मूल्यशृङ्खलायां अस्पतालानां बीमाकम्पनीनां च समर्थनार्थं स्वक्षमताम्, प्रस्तावान् च प्रस्तुतवन्तः। एतेषां वरिष्ठाधिकारिणां तकनीकीविशेषज्ञानाञ्च मञ्चस्य परिचालनलाभानां प्रक्रियासुलभतायाः च विवरणं दत्तम्, यथा सुव्यवस्थितं दावानां संसाधनं, द्रुततरनिपटानानि, वर्धिता पारदर्शिता च इत्यादीनां प्रमुखलाभानां प्रकाशनं कृतम्, येन ग्राहकस्य अत्यन्तं लाभः भविष्यति। अधिकं उन्नतदत्तांशसटीकता, वर्धिता आँकडासुरक्षा धोखाधड़ीं न्यूनीकर्तुं साहाय्यं करिष्यति, तथा च चिकित्सालयानाम् नीतिधारकाणां च समानरूपेण लाभं करिष्यति।

घोषणायाः विषये वदन् बजाज अलायन्ज् जनरल् इन्शुरन्सस्य एमडी एण्ड् सीईओ तथा सामान्यबीमापरिषदः अध्यक्षः तपनसिंघेलः अवदत् यत्, "वयं एकस्य सुदृढस्य कुशलस्य च स्वास्थ्यसेवापारिस्थितिकीतन्त्रस्य दृष्टेः प्रति प्रतिबद्धाः स्मः यत् चिकित्सालयानाम् अपि च स्वास्थ्यसेवादावानां प्रक्रियां सरलीकरोति नीतिधारकाः एनएचसीएक्स-मञ्चः स्वास्थ्यबीमादावानां आँकडानां निर्बाध-आदान-प्रदानस्य सुविधां कृत्वा महत्त्वपूर्णां भूमिकां निर्वहति अस्याः कार्यशालायाः उद्देश्यं मञ्चस्य क्षमताभिः कार्यक्षमतया च परिचितं कर्तुं तथा च तेषां सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहयितुं शक्यते स्म सर्वेषां हितधारकाणां कृते अधिकपारदर्शीं कुशलं च स्वास्थ्यसेवादावानां प्रक्रियां निर्मातुं, स्वास्थ्यसेवाप्रवेशं सुलभं, अस्माकं नागरिकानां कृते अधिकसुलभं च कर्तुं सहायकं भवति।

बजाज अलायन्ज सामान्यबीमा स्वास्थ्यबीमापारिस्थितिकीतन्त्रं वर्धयति इति सहकार्यं पोषयितुं प्रतिबद्धः अस्ति। इयं कार्यशाला पुणे तथा सम्पूर्णे भारते एनएचसीएक्स-मञ्चस्य व्यापकरूपेण स्वीकरणं पोषयितुं महत्त्वपूर्णं कदमरूपेण कार्यं करोति। अस्याः कार्यशालायाः सफलनिष्पादनं स्वास्थ्यदावाप्रक्रियासु नवीनतां कार्यक्षमतां च चालयितुं अस्माकं समर्पणं रेखांकयति। एनएचए तथा जीआईसी एनएचसीएक्स मञ्चस्य चालकाः इति रूपेण अवलोकितवन्तः यत् पुणेनगरे अस्पतालस्य प्रतिभागिनां संख्या सर्वाधिकं आसीत्, यत् कार्यशालायाः समये दृढसङ्गतिं प्रतिबिम्बयति।

बजाज अलायन्ज् जनरल इन्शुरन्स भारतस्य प्रमुखनिजी सामान्यबीमाकम्पनीरूपेण तिष्ठति। भारतस्य विविधतमस्य गैर-बैङ्क-वित्तीयसंस्थायाः बजाज-फिन्सर्व्-लिमिटेड्-विश्वस्य प्रमुख-बीमा-कम्पन्योः बृहत्तमस्य सम्पत्ति-प्रबन्धकस्य च अलायन्ज्-एसई-इत्यस्य च सहकारिप्रयासः अस्ति बजाज अलायन्ज सामान्यबीमा सामान्यबीमाउत्पादानाम् एकां विस्तृतां श्रेणीं प्रदाति, यत्र मोटरबीमा, गृहबीमा, स्वास्थ्यबीमा च सन्ति, तथैव पालतूपजीविनां बीमा, विवाहाः, आयोजनानि, साइबरसुरक्षा, तथा च चलच्चित्रउद्योगस्य कवरेजम् इत्यादीनां विशिष्टबीमाप्रस्तावानां सह कम्पनी २००१ तमे वर्षे स्वस्य कार्याणि आरब्धवती, ग्राहकानाम् समीपे एव भवितुं निरन्तरं स्वस्य व्याप्तिः विस्तारिता अस्ति । सम्प्रति भारते प्रायः १५०० नगरेषु नगरेषु च अस्य उपस्थितिः वर्तते । उल्लेखनीयं यत्, बजाज अलायन्ज जनरल इन्शुरन्स इत्यस्य ICRA Limited इत्यस्मात् [ICRA]AAA इत्यस्य जारीकर्ता रेटिंग् अस्ति, यत् वित्तीयप्रतिबद्धतानां समये पूर्तये विषये उच्चतमस्तरस्य आश्वासनस्य सूचकं भवति।