नवीदिल्ली, काङ्ग्रेसेन शुक्रवासरे उक्तं यत् आगामिबजटेन मौलिकप्रश्नानां सम्बोधनं करणीयम् यथा निजीनिवेशः किमर्थं "अति मन्दः" अस्ति तथा च निजी उपभोगः किमर्थं न उत्थापितः यतः आर्थिकवृद्धिः तीव्ररूपेण त्वरिता भवति तथा च बहूनां रोजगारस्य सृजनं भवति इति दावाः दलेन खण्डिताः .

केन्द्रीयवित्तमन्त्री निर्मला सीतारमणः २०२४-२५ तमस्य वर्षस्य बजटं २३ जुलै दिनाङ्के लोकसभायां प्रस्तुतुं निश्चिता अस्ति।

काङ्ग्रेसस्य महासचिवः, प्रभारी संचारः, जयराम रमेशः अवदत् यत्, "अजैविक-पीएम-महोदयस्य उत्साहवर्धकाः, ढोलकवादकाः च दावन्ति यत् आर्थिकवृद्धिः तीव्ररूपेण त्वरयति, बहूनां संख्यायां रोजगारस्य सृजनं च भवति।

"किन्तु यदि एतत् एव आसीत् -- न च-- आर्थिकवृद्धेः प्रमुखं इञ्जिनं निजीनिवेशः अद्यापि एप्रिल-जून-मासस्य २०२४ तमस्य वर्षस्य २० वर्षाणां न्यूनतमं स्तरं अभिलेखयन् किमर्थम् अतीव मन्दः अस्ति?"

आर्थिकवृद्धेः अन्यत् प्रमुखं इञ्जिनं निजी उपभोगः किमर्थं न उत्थापयति इति उच्चान्ते विहाय इति रमेशः पृष्टवान्।

"किमर्थं गृहेषु बचतम् अभिलेख-निम्न-स्तरं यावत् पतितम्, गृहेषु ऋणं च अभिलेख-उच्चतमं स्तरं यावत् शूटिंग् कृतम्? ग्रामीणवेतनं किमर्थं निरन्तरं पतति, राष्ट्रिय-आयस्य वेतन-भागः किमर्थम् न्यूनः भवति?" सः अवदत्, सकलराष्ट्रीयउत्पादस्य भागरूपेण निर्माणं किमर्थं अभिलेखनिम्नस्थाने अस्ति तथापि न्यूनं भवति?

"अनौपचारिकक्षेत्रे विगतसप्तवर्षेषु १७ लक्षं कार्याणि किमर्थं नष्टानि? बेरोजगारी ४५ वर्षेषु किमर्थं चरमपर्यन्तं प्राप्तवती, यत्र युवानां स्नातकानाम् बेरोजगारी ४२% आसीत्?" काङ्ग्रेसस्य महासचिवः अवदत्।

रमेशः अवदत् यत् एते मौलिकाः प्रश्नाः सन्ति येषां सम्बोधनं आगामिनि बजटे कर्तव्यं भविष्यति यदा वित्तमन्त्री अजैविकपीएमस्य प्रशंसां गायति।

गुरुवासरे भाजपा मोदीसर्वकारस्य विगतदशवर्षेषु प्रायः १२.५ कोटिः कार्यस्थानानि सृजितानि इति दावान् कृत्वा भारतीयरिजर्वबैङ्कस्य नवीनतमस्य प्रतिवेदनस्य उद्धृत्य "केवलं २०२३-२४ तमे वर्षे पञ्चकोटिकार्यस्थानानि" इति प्रतिपादितवती।

उपभोगं वर्धयितुं सामान्यजनस्य कर-राहतं दातुं महङ्गानि नियन्त्रयितुं आर्थिकवृद्धिं त्वरितुं च पदानि स्वीकुर्वन्तु इति अनेके विशेषज्ञाः सर्वकारेण आग्रहं कृतवन्तः।

२०२३-२४ तमे वर्षे अर्थव्यवस्थायां ८.२ प्रतिशतं वृद्धिः अभवत् । ततः पूर्वं फरवरीमासे सीतारमणः लोकसभानिर्वाचनं दृष्ट्वा २०२४-२५ तमस्य वर्षस्य अन्तरिमबजटं प्रस्तुतवान् ।