बङ्गलप्रो टी-२० लीग् ११ जूनतः २८ जूनपर्यन्तं भवितुं निश्चिता अस्ति।लीगस्य महिलापदं १२ जून दिनाङ्के साल्टलेक् इत्यस्मिन् जादवपुरविश्वविद्यालयपरिसरस्य प्राङ्गणे आरभ्यते।

"अहं सिलिगुरी स्ट्राइक्स्-क्लबस्य कप्तानत्वेन अतीव उत्साहितः अस्मि, मम कृते एषः महत् अवसरः यतः मम कृते बङ्गल प्रो टी-२० लीग् इव मञ्चः प्राप्यते। अहं सामान्यतया दलानाम् कप्तानः अभवम् किन्तु एषः मम कृते महत् अवसरः अस्ति। प्रियङ्का बाला विज्ञप्तौ उक्तवती।

सिलिगुरी स्ट्राइकर्स् 12 जून दिनाङ्के हार्बर डायमण्ड्स् विरुद्धं स्वस्य उद्घाटनक्रीडायाः आरम्भं करिष्यति।प्रतियोगितायाः सज्जता सुष्ठु प्रगच्छति, यतः दलं स्वकौशलं रणनीत्यं च सूक्ष्मरूपेण स्थापयितुं अभ्यासमेलनेषु सक्रियरूपेण संलग्नम् अस्ति।

"सज्जता सम्यक् प्रचलति तथा च वयं अभ्यासमेलनानि क्रीडन्तः वस्तूनाम् योजनायां प्रवेशं कर्तुं। अस्माकं कृते सर्वं सम्यक् गच्छति" इति प्रियङ्का अवदत्।

२०२४ तमस्य वर्षस्य महिलाप्रीमियरलीग्-क्रीडायां मुम्बई-इण्डियन्स्-क्लबस्य कृते क्रीडित्वा प्रियङ्काबाला अन्तर्राष्ट्रीयक्रीडकानां बहुमूल्यम् अनुभवं, अन्वेषणं च प्राप्तवती । अपि च, सा मन्यते यत् बङ्गलप्रो टी-२० लीग् नूतनप्रतिभानां प्रकाशार्थं उत्तमं मञ्चं प्रददाति

"डब्ल्यूपीएल इत्यनेन मम क्रीडायाः उन्नयनार्थं बहु अवसराः प्राप्ताः। विदेशेषु क्रीडकानां कृते तेषां सह वासःगृहं साझां कुर्वन् अहं बहु किमपि ज्ञातवान्। ते कथं अभ्यासं कुर्वन्ति, कथं क्रीडन्ति, अतः अहं बहु किमपि ज्ञातुं प्राप्तवान्" इति २८ वर्षीयः अवदत् -पुराणः क्रिकेटक्रीडकः।

"इदं महत् मञ्चम् अस्ति, वयं घरेलुप्रतियोगितासु बङ्गालस्य कृते क्रीडामः परन्तु बङ्गलप्रो टी-२० लीग् मध्ये क्रीडितुं नूतनानां क्रीडकानां कृते स्वकौशलं प्रदर्शयितुं अवसरः अस्ति" इति सा अपि अवदत्।

सिलिगुरी स्ट्राइकर्स् प्रतियोगितायाः सज्जतायां कोऽपि शिलाखण्डः अविवर्तितः न त्यजति। बङ्गालप्रो टी-२० लीग्-क्रीडायां उद्घाटन-क्रीडायाः पूर्वं दलं कठिन-अभ्यासं कुर्वन् अस्ति ।

अरिवा स्पोर्ट्स् इत्यनेन प्रबन्धितस्य बङ्गल् प्रो टी२० लीग् इत्यस्य अवधारणा आईपीएल इत्यस्य पङ्क्तौ भवति यत्र पुरुषाणां महिलानां च द्वयोः वर्गयोः ८ फ्रेञ्चाइजदलाः सम्मिलिताः सन्ति प्रतियोगितायाः आरम्भः जूनमासस्य ११ दिनाङ्के प्रतिष्ठिते एडेन् उद्याने भविष्यति।

सिलिगुरी स्ट्राइकर्स महिला टीम : प्रियंका बाला (मार्की खिलाड़ी), बृष्टि माझी, प्रीति मोंडल, झांवी राज पासवान, दीपिता घोष, पम्पा सरकार, समयता अधिकारी, मल्लिका राय, प्रिया पाण्डेय, अभिश्रुति धार, सोहिनी यादव, अंजली बर्मन, चंद्रीमा घोसल, मुस्कान सिन्हा, स्निग्ध बैग, श्रीतम माली