"पीएम इत्यनेन मन्त्रिसमूहेन सह संपर्कः, ऊर्जा, व्यापारः, स्वास्थ्यं, कृषिः, विज्ञानं, सुरक्षा, जनान् जनान् आदानप्रदानं च इत्यादिषु विविधक्षेत्रेषु क्षेत्रीयसहकार्यं अधिकं सुदृढं कर्तुं फलप्रदं चर्चा कृता। सः बिम्स्टेकस्य इञ्जिनरूपेण भूमिकायाः ​​विषये बलं दत्तवान् आर्थिकसामाजिकवृद्धिः" इति प्रधानमन्त्रिकार्यालयेन (पीएमओ) प्रकाशितेन वक्तव्ये सभायाः अनन्तरं उक्तम्।

पीएम मोदी इत्यनेन शान्तिपूर्णं, समृद्धं, लचीलं, सुरक्षितं च बिम्स्टेकक्षेत्रं प्रति भारतस्य प्रतिबद्धतायाः पुनः पुष्टिः कृता तथा च भारतस्य नेबरहुड् फर्स्ट् एण्ड् एक्ट ईस्ट् नीतयः अपि च तस्य सगर (Security and Growth for All in the Region) इति दृष्टौ तस्य महत्त्वं प्रकाशितम्।

बहुक्षेत्रीय-तकनीकी-आर्थिक-सहकार्यस्य कृते बङ्गस्य खाड़ी-परिकल्पना अथवा बिम्स्टेक् दक्षिण-दक्षिण-पूर्व-एशियायाः सप्त-देशान् बहुआयामी-सहकार्याय एकत्र आनयति

बिम्स्टेक विदेशमन्त्रिनिवृत्तेः प्रथमं संस्करणं २०२३ तमस्य वर्षस्य जुलैमासे बैंकॉक्-नगरे आयोजितम् यतः भारतं साझा-बङ्ग-खाड़ी-क्षेत्रे संपर्कं, सम्बद्धतां च प्रवर्तयितुं स्वस्य प्रतिबद्धतां पुनः पुनः वदति |.

बाङ्गलादेशस्य विदेशमन्त्री डॉ. हसन महमूदः, थाईलैण्डस्य विदेशमन्त्री मारिस् संगियाम्पोङ्गसा (वर्तमानः बिम्स्टेक अध्यक्षः), भूटानस्य विदेशमन्त्री डी.एन.धुङ्गेलः, नेपालस्य विदेशसचिवः सेवा लम्सालः, श्रीलङ्कायाः ​​विदेशमन्त्री थरका बालासुरिया तथा म्यांमारस्य उपप्रधानमन्त्री विदेशमन्त्री च यू क्षेत्रीयसहकार्यं सुदृढं कर्तुं थान् स्वे सभायां उपस्थितः आसीत् ।

आगन्तुकविदेशमन्त्रिभिः सह समागमे पीएम मोदी इत्यनेन अस्मिन् वर्षे सेप्टेम्बरमासे, आगामिनि बिम्स्टेक् शिखरसम्मेलनस्य कृते थाईलैण्डदेशाय भारतस्य पूर्णसमर्थनं अपि प्रकटितम्।

गतमासे यदा सः भाजपा-नेतृत्वेन एनडीए-सङ्घस्य तृतीयवारं क्रमशः प्रधानमन्त्री नरेन्द्रमोदीं अभिनन्दितवान् तदा थाईलैण्ड-प्रधानमन्त्री श्रीठा थाविसिन् इत्यनेन उक्तं यत् सः अस्मिन् वर्षे सितम्बरमासे बिम्स्टेक-शिखरसम्मेलनार्थं भारतीयनेतुः देशस्य भ्रमणस्य प्रतीक्षां कुर्वन् अस्ति।

"यदा प्रधानमन्त्री मोदी अस्मिन् वर्षे सेप्टेम्बरमासे बिम्स्टेक् शिखरसम्मेलने भागं ग्रहीतुं थाईलैण्डदेशं गमिष्यति; मम भागे अस्माकं सम्बन्धानां पूर्णक्षमतां साक्षात्कर्तुं शीघ्रतमे अवसरे भारतस्य आधिकारिकं भ्रमणं कर्तुं प्रतीक्षामि" इति थाविसिन् अवदत्।

आगन्तुकविदेशीयगणमान्यजनैः सह पीएम-महोदयस्य समागमस्य समये विदेशमन्त्री एस.जयशंकरः, राष्ट्रियसुरक्षासल्लाहकारः अजीतदोवालः च उपस्थिताः आसन्।